Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pugnivrrttyarthah 1 pugrahanena 1 puh 8 puja 12 pujadau 1 pujaka 1 pujam 2 | Frequency [« »] 12 priyah 12 prr 12 pu 12 puja 12 punarvasu 12 rajñam 12 rat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances puja |
Ps, chap., par.
1 1, 2, 25 | karśitvā /~kaśyapa-grahaṇaṃ pūja-artham /~vā ity eva hi vartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 2, 2, 12 | JKv_2,2.12:~ mati-buddhi-pūjā-arthebhyaś ca (*3,2.188) 3 2, 2, 12 | vakṣyati, tasya+idaṃ grahaṇam /~pūjā-grahaṇam upalakṣaṇa-artham /~ 4 3, 1, 128| sammananaṃ samamatiḥ, sammatatā, pūjā /~praṇāyyaḥ iti nipātyate ' 5 3, 2, 188| mati-buddhi-pūjā-arthebhyaś ca || PS_3,2. 6 3, 2, 188| icchā /~buddhiḥ jñānam /~pūjā sakāraḥ /~etad arthebhyaś 7 3, 3, 105| 3,3.105:~ citi smr̥tyām, pūja pūjāyām, katha vākyaprabandhe, 8 3, 3, 105| pratyayo bhavati /~cintā /~pūjā /~kathā /~kumbā /~carcā /~ 9 3, 4, 18 | rodanena /~vāsarūpavidhiś cet pūja-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 4, 1, 130| gaudhāraḥ /~ācārya-grahaṇaṃ pūja-arthaṃ, vacanasāmrthyād 11 4, 1, 160| tatra ācārya-grahaṇaṃ pūja-artham /~bahula-grahaṇam 12 8, 1, 8 | paraguṇānāmasahanam asūyā /~pūjā sammatiḥ /~kopaḥ krodhaḥ /~