Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
adyudattau 8
adyudattav 1
adyudatte 2
adyudatto 17
adyunah 2
adyune 1
adyupamanat 1
Frequency    [«  »]
17 175
17 acam
17 acamader
17 adyudatto
17 akarmakat
17 akhyayam
17 anyasya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

adyudatto

   Ps, chap., par.
1 6, 1, 120| kim ? adhogre /~agraśabda ādyudātto nipātyate /~kudhapare iti 2 6, 1, 191| sarvaśabdasya supi parataḥ ādyudātto bhavati /~sarvaḥ, sarvau, 3 6, 1, 201| kṣayaśado nivāse 'bhidheye ādyudātto bhavati /~kṣiyanti nivasanti 4 6, 1, 202| jayaśabdaḥ karaṇavācī ādyudātto bhavati /~jayanti tena iti 5 6, 1, 207| āśitaśabdaḥ kartr̥vāci ādyudātto bhavati /~āśito devadattaḥ /~ 6 6, 2, 12 | gāndhariśabdaḥ kardamāditvād ādyudātto madyodatto /~dvigau iti 7 6, 2, 13 | kardamādīnāṃ ca iti pakṣe ādyudātto bhavati, dvitīyo /~paṇye - 8 6, 2, 18 | 3.57) iti appratyayānta ādyudātto naraśabdaḥ /~dhānyam antasvaritam /~ 9 6, 2, 20 | kyunpratyayānto bhuvanaśabdaḥ ādyudātto vyutpāditaḥ /~kathaṃ bhuvanapatirādityaḥ 10 6, 2, 68 | śilpivācini utarapade vibhāṣā ādyudātto bhavati /~pāpanāpitaḥ, pāpanāpitaḥ /~ 11 6, 2, 132| puṃśabdebhya uttaras tatpuruṣe ādyudatto bhavati /~kaunaṭiputraḥ /~ 12 6, 2, 140| nabhrāṇnapād (*6,3.75) ity ādinā ādyudātto nipātitaḥ /~tanvā napāt 13 6, 2, 141| r̥jrendrāgra iti indraśabdaḥ ādyudātto nipātitaḥ /~soma iti manpratyayāntaḥ /~ 14 6, 2, 142| dyāvāpr̥thivyau /~dyāvāśabda ādyudātto nipātitaḥ /~pr̥thivīśabdo 15 6, 4, 174| ekaśrutyā paṭhyate /~tato 'yam ādyudātto 'ntodāttaś ca nipātyate /~ 16 7, 3, 78 | akārānto 'yam ādeśaḥ ādyudātto nipātyate /~ [#851]~ sartervegitāyāṃ 17 8, 2, 4 | kiśoryatra /~atra ity ayam ādyudātto litsvareṇa //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL