Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
priyadisu 1
priyagargyah 1
priyagudah 1
priyah 12
priyaka 1
priyakarah 1
priyakaroti 1
Frequency    [«  »]
12 prakrrtivisesanam
12 pran
12 prathamasya
12 priyah
12 prr
12 pu
12 puja
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

priyah

   Ps, chap., par.
1 1, 1, 19 | śritaḥ /~īdūtau iti kim ? priyaḥ sūrye priyo agnā bhavāti /~ 2 3, 1, 135| jānāti iti jñaḥ /~prīṇāti iti priyaḥ /~kirati iti kiraḥ /~devas 3 4, 4, 95 | hr̥dayasya priyaḥ || PS_4,4.95 ||~ _____START 4 4, 4, 95 | hr̥daya-śabdāt ṣaṣṭhīsamarthāt priyaḥ ity etasminn arthe yat pratyayo 5 4, 4, 95 | pratyayo bhavati /~hr̥dayasya priyaḥ hr̥dyaḥ deśaḥ /~hr̥dyaṃ 6 4, 4, 95 | iha na bhavati, hr̥dayasya priyaḥ putraḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 5, 3, 14 | dīrghāyurāyuṣmān devānāṃ priyaḥ iti /~sa bhavān, tato bhavān, 8 6, 3, 21 | alug vaktavyaḥ /~devānam priyaḥ //~śepapucchalaṅkūleṣu śunaḥ 9 7, 2, 84 | tadantavidhiś ca atra+iṣyate /~priyāḥ aṣṭau yeṣām te priyāṣṭānaḥ /~ 10 7, 2, 99 | apy ādeśau bhavata eva /~priyāḥ tisro brāhmaṇyo 'sya brāhmaṇasya 11 7, 2, 99 | tadā ādeśau na bhavataḥ /~priyāḥ trayo 'syāḥ, priyāṇi trīṇi 12 8, 1, 13 | arthaḥ /~akr̥cchre iti kim ? priyaḥ putraḥ /~sukho rathaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL