Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prathamasamarthebhyah 3
prathamasamarthebhyas 1
prathamastataschagalitumburu 1
prathamasya 12
prathamasyatra 1
prathamat 2
prathamata 3
Frequency    [«  »]
12 prakrrtah
12 prakrrtivisesanam
12 pran
12 prathamasya
12 priyah
12 prr
12 pu
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

prathamasya

   Ps, chap., par.
1 1, 1, 45| sthānivad-bhāvāt eka-aco dve prathamasya (*6,1.1) iti dvirvacanaṃ 2 2, 4, 85| luṭaḥ prathamasya ḍāraurasaḥ || PS_2,4.85 ||~ _____ 3 2, 4, 85| adhyetārau, adhyetāraḥ /~prathamasya iti kim ? śvaḥ kartāsi /~ 4 6, 1, 1 | eka-aco dve prathamasya || PS_6,1.1 ||~ _____START 5 6, 1, 1 | ekācaḥ iti ca, dve iti ca, prathamasya iti ca tritayam adhikr̥taṃ 6 6, 1, 1 | saṃprasāraṇavidhānāt tatra ekācaḥ prathamasya dve bhavataḥ ity evaṃ tad 7 6, 1, 1 | avayavayasya anabhyāsasya prathamasya+ekāco dve bhavataḥ /~jajāgāra /~ 8 6, 1, 8 | nabhyāsasya dhātor avayavasya prathamasya+ekāco dvitīyasya yathāyogaṃ 9 6, 1, 9 | anabhyāsasya dhātor avayavasya prathamasya+ekāco dvitīyasya yathāyogaṃ 10 6, 1, 10| anabhyāsasya dhātor avayavasya prathamasya+ekāco dvitiyasya yathāyogaṃ 11 6, 1, 11| nabhyāsasya dhātor avayavasya prathamasya ekāco dvitīyasya yathāyogam 12 8, 1, 60| upādhyāyaṃ saktūn pāyayati /~prathamasya tiṅantasya atra nighātaḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL