Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pramitsati 1
pramoditah 1
pramuditah 1
pran 12
prana 1
pranabhrrjjati 1
pranabhrrjjativacibhyah 1
Frequency    [«  »]
12 plaksa
12 prakrrtah
12 prakrrtivisesanam
12 pran
12 prathamasya
12 priyah
12 prr
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pran

   Ps, chap., par.
1 3, 2, 59 | kvin pratyayo bhavati /~prāṅ /~pratyaṅ /~udaṅ /~yujeḥ 2 4, 3, 135| START JKv_4,3.135:~ prāṇ-yoṣadhi-vr̥kṣa-vācibhyaḥ 3 5, 4, 7 | ñyādayaḥ prāgvunaḥ, āmādayaḥ prāṅ mayaṭaḥ, br̥hatījātyantāḥ 4 6, 2, 52 | añcatau vapratyaye parataḥ /~prāṅ, prāñcau, prāñcaḥ /~prāṅ, 5 6, 2, 52 | prāṅ, prāñcau, prāñcaḥ /~prāṅ, prāñcau, prāñcaḥ /~svarito 6 7, 1, 70 | pacantau, pacantaḥ /~añcateḥ - prāṅ, prāñcau, prāñcaḥ /~ugidacām 7 7, 3, 109| jasādiṣu chandasi vāvacanaṃ prāṅ ṇau caṅyupadhāyā hrasva 8 8, 3, 28 | śari parataḥ /~prāṅk śete, prāṅ śete /~prāṅk ṣaṣṭhaḥ, prāṅ 9 8, 3, 28 | prāṅ śete /~prāṅk ṣaṣṭhaḥ, prāṅ ṣaṣṭhaḥ /~prāṅk sāye, prāṅ 10 8, 3, 28 | prāṅ ṣaṣṭhaḥ /~prāṅk sāye, prāṅ sāye /~ṇakārasya - vaṇṭ 11 8, 4, 20 | ṇakārādeśo bhavati /~he prāṇ /~he parāṇ /~padāntasya 12 8, 4, 62 | hasati /~jhayaḥ iti kim ? prāṅ hasati /~bhavān hasati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL