Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pramitsati 1 pramoditah 1 pramuditah 1 pran 12 prana 1 pranabhrrjjati 1 pranabhrrjjativacibhyah 1 | Frequency [« »] 12 plaksa 12 prakrrtah 12 prakrrtivisesanam 12 pran 12 prathamasya 12 priyah 12 prr | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pran |
Ps, chap., par.
1 3, 2, 59 | kvin pratyayo bhavati /~prāṅ /~pratyaṅ /~udaṅ /~yujeḥ 2 4, 3, 135| START JKv_4,3.135:~ prāṇ-yoṣadhi-vr̥kṣa-vācibhyaḥ 3 5, 4, 7 | ñyādayaḥ prāgvunaḥ, āmādayaḥ prāṅ mayaṭaḥ, br̥hatījātyantāḥ 4 6, 2, 52 | añcatau vapratyaye parataḥ /~prāṅ, prāñcau, prāñcaḥ /~prāṅ, 5 6, 2, 52 | prāṅ, prāñcau, prāñcaḥ /~prāṅ, prāñcau, prāñcaḥ /~svarito 6 7, 1, 70 | pacantau, pacantaḥ /~añcateḥ - prāṅ, prāñcau, prāñcaḥ /~ugidacām 7 7, 3, 109| jasādiṣu chandasi vāvacanaṃ prāṅ ṇau caṅyupadhāyā hrasva 8 8, 3, 28 | śari parataḥ /~prāṅk śete, prāṅ śete /~prāṅk ṣaṣṭhaḥ, prāṅ 9 8, 3, 28 | prāṅ śete /~prāṅk ṣaṣṭhaḥ, prāṅ ṣaṣṭhaḥ /~prāṅk sāye, prāṅ 10 8, 3, 28 | prāṅ ṣaṣṭhaḥ /~prāṅk sāye, prāṅ sāye /~ṇakārasya - vaṇṭ 11 8, 4, 20 | ṇakārādeśo bhavati /~he prāṇ /~he parāṇ /~padāntasya 12 8, 4, 62 | hasati /~jhayaḥ iti kim ? prāṅ hasati /~bhavān hasati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~