Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prakrrtivikarabhave 2
prakrrtivikarabhavo 1
prakrrtivikrrtyoh 1
prakrrtivisesanam 12
prakrrtiyantaram 1
prakrrtopadhike 1
prakrrty 4
Frequency    [«  »]
12 pinasti
12 plaksa
12 prakrrtah
12 prakrrtivisesanam
12 pran
12 prathamasya
12 priyah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

prakrrtivisesanam

   Ps, chap., par.
1 4, 2, 55 | pratyaya-arthaḥ /~ādiḥ iti prakr̥tiviśeṣanam /~iti-karaṇo vivakṣārthaḥ /~ 2 4, 2, 111| na pratyaya-artho na ca prakr̥tiviśeṣaṇam /~tarhy evaṃ sambadhyate, 3 5, 1, 16 | pratyayārthaḥ, syāt iti prakr̥tiviśeṣaṇam /~iti-karaṇo vivakṣārthaḥ /~ 4 5, 2, 7 | pratyayārthaḥ /~pariśiṣṭaṃ prakr̥tiviśeṣaṇam /~sarva-ādeḥ prātipadikāt 5 5, 2, 27 | pratyayau bhavataḥ /~nasaha iti prakr̥tiviśeṣaṇam /~asahārthe pr̥thagbhāve 6 5, 2, 59 | grahaṇena samarthavibhaktiḥ, prakr̥tiviśeṣanaṃ, pratyayārthaḥ iti sarvam 7 5, 2, 77 | gr̥hyate 'nena iti grahaṇam /~prakr̥tiviśeṣaṇaṃ ca+etat /~pūraṇapratyayāntāt 8 5, 2, 85 | pratyayārthaḥ /~bhuktam iti prakr̥tiviśeṣaṇam /~śrāddhaśabdād bhuktopādhikād 9 5, 2, 94 | pratyayārthau /~asti iti prakr̥tiviśeṣaṇam /~itikaraṇo vivakṣārthaḥ /~ 10 5, 2, 106| JKv_5,2.106:~ unnata iti prakr̥tiviśeṣaṇam /~dantaśabdād unatopādhikād 11 5, 3, 53 | bhūtapūrvaśabdo 'tikrāntakālavacanaḥ /~prakr̥tiviśeṣaṇaṃ ca+eat /~bhūtapūrvatvaviśiṣṭe ' 12 5, 3, 85 | parimāṇāpacaye alpaśabdaḥ /~prakr̥tiviśeṣaṇaṃ ca+etat /~alpatvaviśiṣṭe


IntraText® (V89) Copyright 1996-2007 EuloTech SRL