Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pinaka 1
pinam 1
pinamurah 1
pinasti 12
pinau 1
pinda 2
pindagrah 1
Frequency    [«  »]
12 patho
12 payayati
12 phale
12 pinasti
12 plaksa
12 prakrrtah
12 prakrrtivisesanam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pinasti

   Ps, chap., par.
1 2, 3, 56| caurasya pitaṣṭi /~vr̥ṣalasya pinaṣṭi /~hiṃsāyām iti kim ? dhānāḥ 2 2, 3, 56| hiṃsāyām iti kim ? dhānāḥ pinaṣṭi /~śeṣe ity eva, cauram ujjāsayati /~ 3 3, 4, 35| pratyayo bhavati /~śuṣkapeṣaṃ pinaṣṭi /~śuṣkaṃ pinaṣṭi ity arthaḥ /~ 4 3, 4, 35| śuṣkapeṣaṃ pinaṣṭi /~śuṣkaṃ pinaṣṭi ity arthaḥ /~cūrṇapeṣaṃ 5 3, 4, 35| ity arthaḥ /~cūrṇapeṣaṃ pinaṣṭi /~cūrṇaṃ pinaṣṭi ity arthaḥ /~ 6 3, 4, 35| cūrṇapeṣaṃ pinaṣṭi /~cūrṇaṃ pinaṣṭi ity arthaḥ /~rūkṣapeṣaṃ 7 3, 4, 35| ity arthaḥ /~rūkṣapeṣaṃ pinaṣṭi /~rūkṣaṃ pinaṣṭi ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 3, 4, 35| rūkṣapeṣaṃ pinaṣṭi /~rūkṣaṃ pinaṣṭi ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 3, 4, 38| pratyayo bhavati /~udapeṣaṃ pinaṣṭi /~tailapeṣaṃ pinaṣṭi /~tailena 10 3, 4, 38| udapeṣaṃ pinaṣṭi /~tailapeṣaṃ pinaṣṭi /~tailena pitaṣṭi ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 11 6, 3, 58| ādeśo bhavati /~udapeṣaṃ pinaṣṭi /~snehane piṣaḥ (*3,4.38) 12 8, 2, 41| lilikṣati /~si iti kim ? pinaṣti /~leḍhi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL