Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
phalat 2
phalati 2
phalaya 1
phale 12
phalebhyah 1
phalegrahih 1
phalegrahir 2
Frequency    [«  »]
12 pascat
12 patho
12 payayati
12 phale
12 pinasti
12 plaksa
12 prakrrtah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

phale

   Ps, chap., par.
1 1, 3, 64 | tasya kartr-abhiprāye kriyā-phale siddham eva ātmanepadam /~ 2 1, 3, 67 | iti kartr-abhiprāye kriyā-phale siddham eva ātmanepadam /~ 3 4, 3, 50 | phalaparvaṇoḥ iti paṭhyate, tatra phale r̥ṇatvena vivakṣite 'ṇaṃ 4 4, 3, 163| phale luk || PS_4,3.163 ||~ _____ 5 4, 3, 163| vikārāvayavayor utpannasya phale tadviṣaye vivakṣite lug 6 4, 3, 164| START JKv_4,3.164:~ phale ity eva /~plakṣa-ādibhyaḥ 7 4, 3, 164| ādibhyaḥ prātipadikebhyaḥ phale vikārāvayavatvena vivakṣite 8 4, 3, 165| START JKv_4,3.165:~ phale ity eva /~jambū-śabdāt phale ' 9 4, 3, 165| phale ity eva /~jambū-śabdāt phale 'bhidheye aṇ pratyayo 10 4, 3, 166| 166:~ ity eva /~jambvāḥ phale 'bhidheye pratyayasya 11 4, 3, 167| evam ādibhyaḥ śabdebhyaḥ phale pratyayasya lub bhavati /~ 12 7, 3, 53 | dūre pacyate svayam eva, phale pacyate svayam eva /~pacādyac /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL