Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pathitavyam 1
pathitim 1
pathitum 1
patho 12
pathujatiyah 1
pathy 5
pathyadhyayanyayaviharamanusyahastisu 1
Frequency    [«  »]
12 paranimittakah
12 paryayah
12 pascat
12 patho
12 payayati
12 phale
12 pinasti
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

patho

   Ps, chap., par.
1 2, 1, 48 | pūrvena+eva siddhe punaḥ pāṭho yuktārohyādi-parigraha-arthaḥ, 2 4, 1, 106| arthaṃ vacanam /~gargādiṣu paṭho 'pyantargaṇakāryārthaḥ, 3 4, 2, 60 | pūrvapadikaḥ /~śataṣaṣṭeḥ ṣikan patho bahulam /~śatapathikaḥ /~ 4 4, 2, 60 | padottarapadāt /~śataṣaṣṭeḥ ṣikan /~patho bahulam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 4, 3, 85 | atha srughna-prāptiḥ patho gamanam /~pathidūtayoḥ iti 6 4, 4, 111| pātho-nadībhyāṃ ḍyaṇ || PS_4,4. 7 5, 4, 72 | patho vibhāṣā || PS_5,4.72 ||~ _____ 8 6, 2, 37 | bhavanti /~vibhaktyantānāṃ pāṭho vacanavivakṣārthaḥ /~cakāro 9 6, 4, 174| yaskādiṣu ca bahuṣu lugarthaḥ pāṭho na kartavyo bhavati, mitrayavaḥ 10 7, 2, 14 | dīptavān /~ḍīṅastvoditāṃ madhye pāṭho jñāpako niṣṭhāyāmaniṭtvasya /~ 11 8, 3, 12 | bhojayati /~asya kaskadiṣu pāṭho draṣṭavyaḥ /~tena kupvoḥ 12 8, 3, 98 | kriyāntaraviṣayatvād anupasargatve sati pāṭho 'yam /~sedhater gatau (*


IntraText® (V89) Copyright 1996-2007 EuloTech SRL