Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pathitavyam 1 pathitim 1 pathitum 1 patho 12 pathujatiyah 1 pathy 5 pathyadhyayanyayaviharamanusyahastisu 1 | Frequency [« »] 12 paranimittakah 12 paryayah 12 pascat 12 patho 12 payayati 12 phale 12 pinasti | Jayaditya & Vamana Kasikavrtti IntraText - Concordances patho |
Ps, chap., par.
1 2, 1, 48 | pūrvena+eva siddhe punaḥ pāṭho yuktārohyādi-parigraha-arthaḥ, 2 4, 1, 106| arthaṃ vacanam /~gargādiṣu paṭho 'pyantargaṇakāryārthaḥ, 3 4, 2, 60 | pūrvapadikaḥ /~śataṣaṣṭeḥ ṣikan patho bahulam /~śatapathikaḥ /~ 4 4, 2, 60 | padottarapadāt /~śataṣaṣṭeḥ ṣikan /~patho bahulam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 4, 3, 85 | atha vā srughna-prāptiḥ patho gamanam /~pathidūtayoḥ iti 6 4, 4, 111| pātho-nadībhyāṃ ḍyaṇ || PS_4,4. 7 5, 4, 72 | patho vibhāṣā || PS_5,4.72 ||~ _____ 8 6, 2, 37 | bhavanti /~vibhaktyantānāṃ pāṭho vacanavivakṣārthaḥ /~cakāro 9 6, 4, 174| yaskādiṣu ca bahuṣu lugarthaḥ pāṭho na kartavyo bhavati, mitrayavaḥ 10 7, 2, 14 | dīptavān /~ḍīṅastvoditāṃ madhye pāṭho jñāpako niṣṭhāyāmaniṭtvasya /~ 11 8, 3, 12 | bhojayati /~asya kaskadiṣu pāṭho draṣṭavyaḥ /~tena kupvoḥ 12 8, 3, 98 | kriyāntaraviṣayatvād anupasargatve sati pāṭho 'yam /~sedhater gatau (*