Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pascamikasya 1 pascannañsamase 1 pascardhah 1 pascat 12 pascattapah 1 pascatyah 1 pascima 1 | Frequency [« »] 12 pakah 12 paranimittakah 12 paryayah 12 pascat 12 patho 12 payayati 12 phale | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pascat |
Ps, chap., par.
1 2, 1, 6 | loke prakāśate ity arthaḥ /~paścāt -- anurathaṃ pādātam /~rathānāṃ 2 2, 1, 6 | anurathaṃ pādātam /~rathānāṃ paścāt ity arthaḥ /~yathā /~yathā- 3 3, 1, 40 | 3,1.40:~ ām-pratyayasya paścāt kr̥ñ anuprayujyate liṭi 4 4, 2, 98 | dakṣiṇā-paścāt-purasas tyak || PS_4,2.98 ||~ _____ 5 4, 2, 98 | START JKv_4,2.98:~ dakṣiṇā paścāt puras ity etebhyaḥ tyak 6 5, 1, 131| grahanena sa eva viśeṣyate, paścāt tena prātipadikasya tadantavidhiḥ 7 5, 3, 32 | paścāt || PS_5,3.32 ||~ _____START 8 5, 3, 33 | siṃhaḥ /~paścā siṃhaḥ /~paścāt siṃhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 9 5, 4, 57 | dvirvacanam eva pūrvaṃ kriyate, paścāt pratyayaḥ /~paṭapaṭākaroti /~ 10 6, 1, 108| ir̥tārthaṃ vacanam iti bāhye paścāt sannipatite pūrvatvaṃ na 11 7, 3, 62 | anuyājāḥ /~tvamagne prayājānāṃ paścāt tvaṃ purastāt /~yajñāṅge 12 7, 4, 14 | hi uttarapade kapi kr̥te, paścāt kabantena saha samāsena