Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] paryavasthatari 2 paryavevisam 1 paryaya 11 paryayah 12 paryayanam 4 paryayanivrrttayartham 1 paryayartham 2 | Frequency [« »] 12 pacanti 12 pakah 12 paranimittakah 12 paryayah 12 pascat 12 patho 12 payayati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances paryayah |
Ps, chap., par.
1 1, 1, 9 | 9:~ tulya-śabdaḥ sadr̥śa-paryāyaḥ /~āsye bhavam-āsyaṃ tālv- 2 1, 2, 65 | lakṣaṇa-śabdo nimitta-paryāyaḥ /~cec-chabdo yady arthe /~ 3 1, 4, 23 | kāraka-śabdaś ca nimitta-paryāyaḥ /~karakam hetuḥ ity anartha- 4 2, 1, 9 | binduḥ, stokam, alpam iti paryāyāḥ /~mātrā-arthe vartamānena 5 2, 1, 27 | etad avyayam ardhaśabda-paryāyaḥ, tasya asattvavācitvād dvitīyayā 6 3, 3, 38 | nupātyayaḥ, paripāṭī /~tava paryāyaḥ /~mama paryāyaḥ /~anupātyaye 7 3, 3, 38 | paripāṭī /~tava paryāyaḥ /~mama paryāyaḥ /~anupātyaye iti kim ? kālasya 8 3, 3, 38 | anupātyaye iti kim ? kālasya paryayaḥ /~atipātaḥ ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 3, 3, 39 | tava rājānam upaśayituṃ paryāyaḥ ity arthaḥ /~paryāye iti 10 3, 3, 111| START JKv_3,3.111:~ paryāyaḥ paripāṭīkramaḥ /~arhaṇamarhaḥ, 11 4, 4, 36 | artham /~paripathaśabda-paryāyaḥ paripantha-śabdo 'sti iti 12 5, 4, 80 | śvovasīyasam ity asya+eva ayaṃ paryāyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#