Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
parangavatsvare 1
parangvad 1
parani 5
paranimittakah 12
paranimittakas 1
paraninat 1
paraninisati 1
Frequency    [«  »]
12 nya
12 pacanti
12 pakah
12 paranimittakah
12 paryayah
12 pascat
12 patho
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

paranimittakah

   Ps, chap., par.
1 1, 1, 45| viṣaya-saptamī /~aj-ādeśaḥ paranimittakaḥ pūrvavidau kartavye sthānivad 2 1, 1, 45| 8,2.26) iti sico lopaḥ paranimittakaḥ kr̥ṣeḥ ṣa-kārasya ṣaḍhoḥ 3 1, 1, 45| 38) ity anunāsika-lopaḥ paranimittakaḥ tuki kartavye na sthānivad 4 1, 1, 45| jāyāyāḥ niṅ (*5,4.134) na paranimittakaḥ, tena ya-lope na sthānivad 5 1, 1, 45| vaiyāghrapadyaḥ iti na paranimittakaḥ pādasya antalopaḥ padbhāvaṃ 6 1, 1, 45| lopaḥ kṅiti sārvadhātuke iti paranimittakaḥ, sa pūrva-vidhāv āv-ādeśe 7 1, 1, 45| maddhvatra /~yaṇ-ādeśaḥ paranimittakaḥ, tasya sthānivad-bhāvāt 8 1, 1, 45| kaṇḍūyateḥ ktini kr̥te, ato lopaḥ paranimittakaḥ, lopo v-yor vali (*6,1.66) 9 1, 1, 45| jihīrṣakaḥ ṇvuli kr̥te ato lopaḥ paranimittakaḥ, liti (*6,1.193) pratyayāt 10 1, 1, 45| lopaḥ kṅiti sārvadhātuke paranimittakaḥ, anusvārasya yayi parasavarṇe 11 1, 1, 45| 4.134) ity a-kāra-lopaḥ paranimittakaḥ, tasya sthānivadb-hāvād 12 5, 4, 1 | anaimittikārtham /~yasya+iti lopaḥ paranimittakaḥ /~tasya sthānivadbhāvāt


IntraText® (V89) Copyright 1996-2007 EuloTech SRL