Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] parangavatsvare 1 parangvad 1 parani 5 paranimittakah 12 paranimittakas 1 paraninat 1 paraninisati 1 | Frequency [« »] 12 nya 12 pacanti 12 pakah 12 paranimittakah 12 paryayah 12 pascat 12 patho | Jayaditya & Vamana Kasikavrtti IntraText - Concordances paranimittakah |
Ps, chap., par.
1 1, 1, 45| viṣaya-saptamī /~aj-ādeśaḥ paranimittakaḥ pūrvavidau kartavye sthānivad 2 1, 1, 45| 8,2.26) iti sico lopaḥ paranimittakaḥ kr̥ṣeḥ ṣa-kārasya ṣaḍhoḥ 3 1, 1, 45| 38) ity anunāsika-lopaḥ paranimittakaḥ tuki kartavye na sthānivad 4 1, 1, 45| jāyāyāḥ niṅ (*5,4.134) na paranimittakaḥ, tena ya-lope na sthānivad 5 1, 1, 45| vaiyāghrapadyaḥ iti na paranimittakaḥ pādasya antalopaḥ padbhāvaṃ 6 1, 1, 45| lopaḥ kṅiti sārvadhātuke iti paranimittakaḥ, sa pūrva-vidhāv āv-ādeśe 7 1, 1, 45| maddhvatra /~yaṇ-ādeśaḥ paranimittakaḥ, tasya sthānivad-bhāvāt 8 1, 1, 45| kaṇḍūyateḥ ktini kr̥te, ato lopaḥ paranimittakaḥ, lopo v-yor vali (*6,1.66) 9 1, 1, 45| jihīrṣakaḥ ṇvuli kr̥te ato lopaḥ paranimittakaḥ, liti (*6,1.193) pratyayāt 10 1, 1, 45| lopaḥ kṅiti sārvadhātuke paranimittakaḥ, anusvārasya yayi parasavarṇe 11 1, 1, 45| 4.134) ity a-kāra-lopaḥ paranimittakaḥ, tasya sthānivadb-hāvād 12 5, 4, 1 | anaimittikārtham /~yasya+iti lopaḥ paranimittakaḥ /~tasya sthānivadbhāvāt