Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] paka 6 pakabharyah 1 pakagrahanam 1 pakah 12 pakakarna 1 pakalikasya 1 pakara 1 | Frequency [« »] 12 nuvartate 12 nya 12 pacanti 12 pakah 12 paranimittakah 12 paryayah 12 pascat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pakah |
Ps, chap., par.
1 1, 1, 45 | puṃśabdo 'tidiśyate /~guṇataḥ-pākaḥ /~tyāgaḥ /~rāgaḥ /~cajoḥ 2 2, 3, 15 | vrajati /~tumarthāt iti kim ? pākaḥ /~tyāgaḥ /~rāgaḥ /~bhāvavacanāt 3 3, 3, 18 | ghañ pratyayo bhavati /~pākaḥ /~tyāgaḥ /~rāgaḥ /~kriyāsāmānyavācī 4 3, 3, 18 | paktiḥ, pacanam, pākau, pākāḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 5, 1, 52 | upasaṃharaṇam avahāraḥ /~vikledanaṃ pākaḥ /~prasthaṃ sambhavati avaharati 6 5, 2, 24 | pratyayau bhavataḥ /~pīlūnāṃ pākaḥ pīlukuṇaḥ /~karkandhukuṇaḥ /~ 7 5, 4, 17 | kriyāmātragrahaṇe mā bhūt /~pañca pākāḥ /~daśa pākāḥ /~ [#562]~ 8 5, 4, 17 | bhūt /~pañca pākāḥ /~daśa pākāḥ /~ [#562]~ gaṇanagrahaṇaṃ 9 5, 4, 19 | bhuṅkte /~sakr̥dadhīte /~ekaḥ pākaḥ ity atra na bhavati, anabhidhānāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 6, 1, 159| udātto bhavati /~karṣaḥ /~pākaḥ /~tyāgaḥ /~rāgaḥ /~dāyaḥ /~ 11 7, 2, 116| pratyaye vr̥ddhir bhavati /~pākaḥ /~tyāgaḥ /~yāgaḥ /~pācayati /~ 12 7, 3, 52 | pratyaye parataḥ /~ghiti - pākaḥ /~tyāgaḥ /~rāgaḥ /~ṇyati -