Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nvultrrcau 1 ny 32 ñy 1 nya 12 ñya 2 nyabgrahane 2 nyac 1 | Frequency [« »] 12 nimitte 12 nitah 12 nuvartate 12 nya 12 pacanti 12 pakah 12 paranimittakah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nya |
Ps, chap., par.
1 1, 1, 27 | anyatarasamai /~tva-śabdo 'nya-vācī svara-bhedād dviḥ paṭhitaḥ /~ 2 2, 4, 35 | ārdhadhātuke ity adhikāro 'yam, ṇya-kṣatriya-ārṣa-ñito yūni 3 2, 4, 58 | ṇya-kṣatriya-ārṣa-ñito yūni 4 2, 4, 58 | START JKv_2,4.58:~ ṇya-ādayo gotra-pratyayāḥ /~ 5 3, 1, 131| paripūrvat upapūrvāc ca cinoter ṇya dāyādeśau nipātyete /~paricāyyam /~ 6 4, 1, 42 | bhavati, amatraṃ cet /~kuṇḍā 'nyā /~goṇī bhavati, āvapanaṃ 7 4, 1, 89 | ataḥ iñ kr̥te tasya ca iñaḥ ṇya-kṣatriya-ārṣa-ñito yūni 8 4, 1, 149| autsargikasya aṇa āgatasya ṇya-kṣatriya-arṣa-ñito yūni 9 4, 2, 79 | ka-ṭhaj-ila-sa-ini-ra-ḍha ṇya-ya-phak-phiñ-iñ-ñya-kak- 10 4, 4, 121| pratyayo bhavati /~hanyate 'nyā iti hananī /~yā vāṃ mitrāvaruṇau 11 5, 2, 48 | trayodaśaḥ /~yasminn upasañjāte 'nyā saṅkhyā sampadyate sa pratyayārthaḥ /~ 12 7, 3, 65 | ṇya āvaśyake || PS_7,3.65 ||~ _____