Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nuvako 1 nuvartamane 1 nuvartante 2 nuvartate 12 nuvartisyate 1 nuvrrttam 1 nuvrrtty 1 | Frequency [« »] 12 ner 12 nimitte 12 nitah 12 nuvartate 12 nya 12 pacanti 12 pakah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nuvartate |
Ps, chap., par.
1 3, 2, 122| grahaṇam iha maṇḍūka-plutyā 'nuvartate /~purā-śabde upapade sma- 2 3, 4, 77 | cūḍālaḥ iti ? dhātv-adhikāro 'nuvartate, kartrādayaś ca viśeṣakāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3 3, 4, 115| satyam etat /~iha tu evakāro 'nuvartate, sa niyamaṃ karisyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 5, 2, 25 | ekayoganirdiṣṭānām apy ekadeśo 'nuvartate iti /~pakṣasya mūlaṃ pakṣatiḥ 5 5, 2, 86 | iti pratyayārthaḥ kartā 'nuvartate /~na ca kriyām antareṇa 6 5, 2, 95 | itikaraṇo vivakṣārtho 'nuvartate /~atha vā guṇāt iti atra 7 5, 3, 94 | grahaṇaṃ pūjārthaṃ, vikalpo 'nuvartate eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 8 5, 4, 56 | nivr̥ttaḥ, trā pratyayo 'nuvartate /~devādibhyaḥ prātipadikebhyaḥ 9 5, 4, 112| senakagrahaṇaṃ pūjārtham /~vikalpo 'nuvartate eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 10 8, 1, 49 | 49:~ nighātapratiṣedho 'nuvartate, apūrvam iti ca /~āho utāho 11 8, 2, 83 | devadatta3 /~padādhikāro 'nuvartate eva /~vākyagrahaṇam anantyasya 12 8, 3, 12 | 3.5) ity ato vā sakāro 'nuvartate, sa eva atra vidhīyate /~