Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nuvako 1
nuvartamane 1
nuvartante 2
nuvartate 12
nuvartisyate 1
nuvrrttam 1
nuvrrtty 1
Frequency    [«  »]
12 ner
12 nimitte
12 nitah
12 nuvartate
12 nya
12 pacanti
12 pakah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nuvartate

   Ps, chap., par.
1 3, 2, 122| grahaṇam iha maṇḍūka-plutyā 'nuvartate /~purā-śabde upapade sma- 2 3, 4, 77 | cūḍālaḥ iti ? dhātv-adhikāro 'nuvartate, kartrādayaś ca viśeṣakāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3 3, 4, 115| satyam etat /~iha tu evakāro 'nuvartate, sa niyamaṃ karisyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 5, 2, 25 | ekayoganirdiṣṭānām apy ekadeśo 'nuvartate iti /~pakṣasya mūlaṃ pakṣatiḥ 5 5, 2, 86 | iti pratyayārthaḥ kartā 'nuvartate /~na ca kriyām antareṇa 6 5, 2, 95 | itikaraṇo vivakṣārtho 'nuvartate /~atha guṇāt iti atra 7 5, 3, 94 | grahaṇaṃ pūjārthaṃ, vikalpo 'nuvartate eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 8 5, 4, 56 | nivr̥ttaḥ, trā pratyayo 'nuvartate /~devādibhyaḥ prātipadikebhyaḥ 9 5, 4, 112| senakagrahaṇaṃ pūjārtham /~vikalpo 'nuvartate eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 10 8, 1, 49 | 49:~ nighātapratiṣedho 'nuvartate, apūrvam iti ca /~āho utāho 11 8, 2, 83 | devadatta3 /~padādhikāro 'nuvartate eva /~vākyagrahaṇam anantyasya 12 8, 3, 12 | 3.5) ity ato sakāro 'nuvartate, sa eva atra vidhīyate /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL