Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nit 16 ñit 2 nita 7 nitah 12 ñitah 4 nitam 2 nitanta 1 | Frequency [« »] 12 nayati 12 ner 12 nimitte 12 nitah 12 nuvartate 12 nya 12 pacanti | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nitah |
Ps, chap., par.
1 3, 4, 77 | gr̥hyate /~ṣaṭ ṭitaḥ, catvāraḥ ṅitaḥ /~akṣarasamāmnāyavadānupūrvyā 2 3, 4, 100| START JKv_3,4.100:~ ṅitaḥ ity eva /~ṅillakārasambandhina 3 3, 4, 101| START JKv_3,4.101:~ ṅitaḥ ity eva /~ṅillakāra-sambandhināṃ 4 3, 4, 111| anyeṣāṃ mate - ayān /~nanu ṅitaḥ ity anuvartate /~atra laṅ 5 6, 1, 187| vādhyate /~sica ādyudāttatve 'niṭaḥ pitaḥ pakṣe udāttatvaṃ vaktavyam /~ 6 7, 2, 81 | āto ṅitaḥ || PS_7,2.81 ||~ _____START 7 7, 2, 81 | yajanti /~pacante /~yajante /~ṅitaḥ iti kim ? pacāvahai /~pacāmahai /~ 8 7, 2, 82 | bhavati /~yady evam āto ṅitaḥ (*7,2.81) ity ayam api cidhiḥ 9 7, 3, 112| nadyantād aṅgād uttarasya ṅitaḥ pratyayasya āḍāgamo bhavati /~ 10 7, 3, 113| ābantā daṅgād uttarasya ṅitaḥ pratyayasya yāḍāgamo bhavati /~ 11 7, 3, 114| ābantād aṅgād uttarasya ṅitaḥ pratyaysya syāṭ āgamo hrasvaś 12 7, 3, 115| tr̥tiyā ity etābhyām uttarasya ṅitaḥ pratyayasya vibhāṣā syāṭ