Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nimittaya 1 nimittayor 1 nimittayos 1 nimitte 12 nimittena 3 nimittesu 2 nimittisvarabaliyastvad 1 | Frequency [« »] 12 nasti 12 nayati 12 ner 12 nimitte 12 nitah 12 nuvartate 12 nya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nimitte |
Ps, chap., par.
1 1, 1, 5 | nimitta-saptamy eṣā /~kṅin-nimitte ye guṇa-vr̥ddhī prāpnutaḥ, 2 1, 1, 45 | ci (*1,1.59) /~dvirvacana-nimitte 'ci aj-ādeśaḥ sthānivad 3 1, 1, 45 | na bhavati /~dvirvacana-nimitte iti kim ? dudyūṣati /~ūṭhi 4 2, 3, 27 | nimittasya vasati, kasmin nimitte vasati /~evaṃ kāraṇahetvor 5 3, 3, 139| liṅ-nimitte lr̥ṅ kriyā-atipattau || 6 3, 3, 139| liṅo nimittam /~tatra liṅ-nimitte bhaviṣyati kāle lr̥ṅ pratyayo 7 3, 3, 140| START JKv_3,3.140:~ liṅ-nimitte lr̥ṅ kriya-atipattau iti 8 3, 3, 140| vidhīyate /~bhūte ca kāle liṅ-nimitte kriya-atipattau satyāṃ lr̥ṅ 9 3, 3, 141| JKv_3,3.141:~ bhūte liṅ-nimitte lr̥ṅ kriya-atipattau iti 10 3, 3, 141| anukramiṣyāmaḥ, tatra bhūte liṅ-nimitte kriya-atipattau lr̥ṅ vā 11 3, 3, 152| prabhr̥ṭi bhūte 'pi liṅ-nimitte kriya-atipattau nityaṃ lr̥ṅ /~ 12 8, 2, 9 | draṣṭavyaḥ /~yasya sati nimitte matupo vattvaṃ na dr̥śyate