Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nayateh 6 nayater 4 nayates 2 nayati 12 nayatu 1 nayayati 1 naye 2 | Frequency [« »] 12 nalopah 12 nami 12 nasti 12 nayati 12 ner 12 nimitte 12 nitah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nayati |
Ps, chap., par.
1 1, 1, 3 | eva sthāne viditavyaḥ /~nayati /~bhavati /~vr̥ddhiḥ khalv 2 1, 3, 36 | arthaḥ /~eteṣu iti kim ? ajāṃ nayati grāmam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3 1, 4, 52 | nīvahyoḥ pratiṣedho vaktavyaḥ /~nayati bhāram devadattaḥ, nāyayati 4 3, 1, 142| bhavti /~dunoti iti dāvaḥ /~nayati iti nāyaḥ /~anupasarge iti 5 3, 4, 113| sañjñā bhavanti /~bhavati /~nayati /~svapiti /~roditi /~pacamānaḥ /~ 6 6, 1, 65 | nakāra ādeśo bhavati /~ṇīñ - nayati /~ṇama - namati /~ṇaha - 7 7, 3, 84 | guṇo bhavati /~tarati /~nayati /~bhavati /~ārdhadhātuke - 8 8, 3, 15 | kharavasānayoḥ iti kim ? agnir nayati /~vāyur nayati /~iha nr̥kuṭyāṃ 9 8, 3, 15 | kim ? agnir nayati /~vāyur nayati /~iha nr̥kuṭyāṃ bhavaḥ nārkuṭaḥ, 10 8, 4, 45 | anunāsikaḥ ādeśo bhavati /~vāṅ nayati, vāgnayati /~śvaliṇnayati, 11 8, 4, 45 | agnicinnayati, agnicid nayati /~triṣtumnayati, triṣṭub 12 8, 4, 45 | triṣtumnayati, triṣṭub nayati /~padāntasya ity eva, vedmi /~