Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] namate 1 namati 1 namete 1 nami 12 namikah 1 namiscaturtho 1 namny 1 | Frequency [« »] 12 medha 12 murdhanyo 12 nalopah 12 nami 12 nasti 12 nayati 12 ner | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nami |
Ps, chap., par.
1 3, 2, 153| vihito ra-pratyayaḥ dr̥śyate, nami-kampi-smy-ajasa-kama-hiṃsa- 2 3, 2, 167| nami-kampi-smy-ajasa-kama-hiṃsa- 3 6, 4, 1 | kim ? nirutam /~durutam /~nāmi dīrghaḥ (*6,4.6) - agnīnām /~ 4 6, 4, 1 | aṅgādhikāraḥ kr̥to 'nyārtho nāmi dīrghatvādyapi vyavasthāpayati 5 6, 4, 3 | nāmi || PS_6,4.3 ||~ _____START 6 6, 4, 3 | anyathā hi nuḍeva na syāt /~nāmi dīrgha āmi cet syāt kr̥te 7 6, 4, 4 | tisr̥ catasr̥ ity etayoḥ nāmi dīrgho na bhavati /~tisr̥ṇām /~ 8 6, 4, 4 | catasr̥ṇām /~idam eva nāmi iti dīrghapratiṣedhavacanaṃ 9 6, 4, 5 | chandasi vaṣaye tisr̥-catasroḥ nāmi parataḥ ubhayathā dr̥śyate, 10 6, 4, 6 | JKv_6,4.6:~ nr̥ ity etasya nāmi pare ubhayathā bhavati /~ 11 6, 4, 7 | nāntasya aṅgasya upadhāyāḥ nāmi parato dīrgho bhavati /~ 12 6, 4, 7 | naḥ iti kim ? caturṇām /~nāmi ity eva, carmāṇām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~