Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nalopabhavartham 1 nalopabhavo 2 nalopadir 1 nalopah 12 nalopam 1 nalopapratisedhah 1 nalopapratisedhavacanat 1 | Frequency [« »] 12 matub 12 medha 12 murdhanyo 12 nalopah 12 nami 12 nasti 12 nayati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nalopah |
Ps, chap., par.
1 3, 1, 78 | deśavidhyarthaḥ /~śakāraḥ śnān nalopaḥ (*6,4.23) iti viśeṣaṇa-arthaḥ /~ 2 3, 2, 59 | kruṅ, kruñcau, kruñcaḥ /~nalopaḥ kasmān na bhavati ? nipātana- 3 3, 2, 182| kṅito 'nyasminn api pratyaye nalopaḥ kvacid bhavati iti /~tena 4 6, 1, 182| 60) /~iti pratiṣidhyate nalopaḥ /~prāñcā /~prāṅbhyām /~nalopaviṣaye 5 6, 4, 23 | śnān nalopaḥ || PS_6,4.23 ||~ _____START 6 6, 4, 23 | dīrghatve sthānivadbhavāt nalopaḥ syād eva /~viśnānām, praśnānām 7 6, 4, 33 | abhañji /~aprāpto 'yaṃ nalopaḥ pakṣe vidhīyate, tato na 8 8, 2, 2 | nalopaḥ sup-svara-sañjñā-tug-vidhiṣu 9 8, 2, 2 | START JKv_8,2.2:~ nalopaḥ pūrvatra asiddho bhavati 10 8, 2, 7 | nalopaḥ prātipadikāntasya || PS_ 11 8, 2, 7 | repharutvayor asiddhatvāt nalopaḥ prāpnoti, sāvakāśaṃ tadubhayaṃ 12 8, 3, 70 | daṃśasañjasvañjām iti nalopaḥ /~pariṣvajate /~niṣvajate /~