Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
murdhanyas 1
murdhanye 2
murdhanyena 1
murdhanyo 12
murdhasikhah 1
murdhasu 1
murdhavacchabdad 1
Frequency    [«  »]
12 mathurah
12 matub
12 medha
12 murdhanyo
12 nalopah
12 nami
12 nasti
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

murdhanyo

   Ps, chap., par.
1 5, 2, 13 | āsanne prasave /~āvidūrye hi mūrdhanyo vidhīyate avāc ca ālambana- 2 8, 3, 59 | sakāraḥ iṇkor uttaraḥ tasya mūrdhanyo bhavati ādeśaḥ /~ādeśasya 3 8, 3, 60 | iṇkoḥ uttarasya yakārasya mūrdhanyo bhavati /~anvaśiṣat, anvaśiṣatām, 4 8, 3, 63 | anukramiṣyāmaḥ tatra aḍvyavāye 'pi mūrdhanyo bhavati ity evaṃ tad veditavyam, 5 8, 3, 64 | sitasaṃśabdanāt abhyāsena vyavāye mūrdhanyo bhavati, abhyāsasakārasya 6 8, 3, 64 | sthādiṣu eva abhyāsasakārasy mūrdhanyo bhavati, na anyatra /~abhisusūṣati /~ 7 8, 3, 71 | parinivibhyaḥ uttarasya sakārasya mūrdhanyo bhavati /~tathā ciavodāhr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 8, 3, 73 | uttarasya skandeḥ sakārasya mūrdhanyo bhavati aniṣṭhāyām /~ 9 8, 3, 74 | uttarasya skandeḥ sakārasya mūrdhanyo bhavati /~pariṣkantā /~pariṣkantum /~ 10 8, 3, 87 | acparasya ca astisakārasya mūrdhanyo bhavati /~abhiṣanti /~niṣanti /~ 11 8, 3, 98 | eti sañjñāyām agakārāt mūrdhanyo bhavati /~rohiṇīṣeṇaḥ, rohiṇīsenaḥ /~ 12 8, 3, 108| spr̥śi spr̥hi savanādīnāṃ ca mūrdhanyo na bhavati /~rapara - visraṃsikāyāḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL