Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] medasah 1 medaso 1 medaspindah 1 medha 12 medharathabhyamiranniracau 1 medhatapasi 1 medhatitheh 1 | Frequency [« »] 12 matau 12 mathurah 12 matub 12 medha 12 murdhanyo 12 nalopah 12 nami | Jayaditya & Vamana Kasikavrtti IntraText - Concordances medha |
Ps, chap., par.
1 3, 1, 27 | iraj /~irañ /~dravas /~medhā /~kuṣubha /~magadha /~tantas /~ 2 3, 1, 134| modaṭ /~seva /~meṣa /~kopa /~medhā /~narta /~vraṇa /~darśa /~ 3 3, 3, 104| giryoṣadhyoḥ /~śraddhā /~medhā /~godhā /~ārā /~hārā /~kārā /~ 4 4, 1, 41 | rajana /~lavaṇa /~pāna /~medha /~gautama /~āyasthūṇa /~ 5 4, 3, 54 | pakṣa /~dhāyyā /~mitra /~medhā /~antara /~pathin /~rahas /~ 6 5, 1, 2 | khaṭa /~aṣṭakā /~yuga /~medhā /~srak /~nābhi nabhaṃ ca /~ 7 5, 1, 66 | madhuparka /~kaśā /~argha /~medhā /~megha /~yuga /~udaka /~ 8 5, 2, 121| as-māyā-medhā-srajo viniḥ || PS_5,2.121 ||~ _____ 9 5, 2, 121| asantāt prātipadikāt, māyā medhā sraj ity etebhyaś ca viniḥ 10 5, 4, 122| etebhyaḥ parau yau prajā-medhā-śabdau tadantād bahuvrīheḥ 11 5, 4, 122| suprajāḥ /~avidyamānā medhā yasya amedhāḥ /~durmedhāḥ /~ 12 7, 2, 10 | kīrtitāḥ //~degdhā /~dogdhā /~meḍhā /~roḍhā /~voḍhā /~naddhā /~