Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] matto 1 mattvarthena 1 matu 1 matub 12 matubadayah 1 matubadinam 1 matubanta 1 | Frequency [« »] 12 mataram 12 matau 12 mathurah 12 matub 12 medha 12 murdhanyo 12 nalopah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances matub |
Ps, chap., par.
1 4, 1, 32 | pr̥̄thīvī /~antarvat iti matub nipātyate, vatvaṃ siddham /~ 2 4, 2, 71 | kārkaṭelavam /~nadyāṃ tu paratvān matub bhavati /~ikṣumatī /~añadhikāraḥ 3 4, 3, 151| tatkālārtham dhūmamayāni abhrāṇi /~matub-nirdeśas tadantavidhinirāsārthaḥ /~ 4 4, 4, 125| eva samarthavibhaktiḥ /~matub-antāt prātipadikāt prathamāsamarthād 5 4, 4, 128| 4,4.128:~ yasminn arthe matub vihitaḥ, tasminś chandasi 6 5, 2, 115| anyatarasyām ity adhikārān matub api bhavati /~daṇḍavān /~ 7 5, 2, 116| pratyayau bhavato matvarthe /~matub bhavaty eva /~vrīhī, vrīhikaḥ, 8 5, 2, 136| balādibhyo matub anyatarasyām || PS_5,2.136 ||~ _____ 9 6, 1, 176| antodāttān nuṭaś ca paro matub udātto bhavati /~agnimāt /~ 10 6, 1, 176| vasuśabda ādyudāttaḥ, tasmān matub anudātta eva bhavati /~atra 11 6, 1, 177| hrasvagrahaṇām anuvartate, matub-grahaṇaṃ ca /~tena matupā 12 8, 2, 9 | ca yavādiḥ /~akr̥tavattvo matub yavādiṣu draṣṭavyaḥ /~yasya