Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
mathitikah 1
mathoh 1
mathura 5
mathurah 12
mathuram 2
mathuravat 1
mathurayah 1
Frequency    [«  »]
12 manusye
12 mataram
12 matau
12 mathurah
12 matub
12 medha
12 murdhanyo
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

mathurah

   Ps, chap., par.
1 2, 3, 42| pajcamī vibhaktir bhavati /~māthurāḥ pāṭaliputrakebhyaḥ sukumāratarāḥ, 2 4, 3, 25| srughne jātaḥ straughnaḥ /~māthuraḥ /~autsaḥ /~audapānaḥ /~rāṣṭriyaḥ /~ 3 4, 3, 38| kuśalo sraughanaḥ /~māthuraḥ /~rāṣṭriyaḥ /~nanu ca yad 4 4, 3, 39| bahulyena bhavati sraughanaḥ /~māthuraḥ /~rāṣṭriyaḥ /~prāyabhava- 5 4, 3, 41| sambhavati sraughanaḥ /~māthuraḥ /~rāṣṭriyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 4, 3, 53| srughne bhavaḥ sraughnaḥ /~māthuraḥ /~rāṣṭriyaḥ /~punas tatra- 7 4, 3, 74| srughnāt āgataḥ sraughanaḥ /~māthuraḥ /~rāṣṭriyaḥ /~tataḥ iti 8 4, 3, 85| sraughnaḥ panthā dūto /~māthuraḥ /~tatstheṣu gacchatsu panthā 9 4, 3, 89| nivāso 'sya sraughnaḥ /~māthuraḥ /~rāṣṭriyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 4, 3, 90| bhijano 'sya sraughnaḥ /~māthuraḥ /~rāṣṭiyaḥ /~nivāsābhijanayoḥ 11 4, 3, 95| bhaktir asya sraughnaḥ /~māthuraḥ /~rāṣṭriyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 5, 3, 57| vibhajye ca+upapade - māthurāḥ pāṭaliputrakebhya āḍhyatarāḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL