Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] mathitikah 1 mathoh 1 mathura 5 mathurah 12 mathuram 2 mathuravat 1 mathurayah 1 | Frequency [« »] 12 manusye 12 mataram 12 matau 12 mathurah 12 matub 12 medha 12 murdhanyo | Jayaditya & Vamana Kasikavrtti IntraText - Concordances mathurah |
Ps, chap., par.
1 2, 3, 42| pajcamī vibhaktir bhavati /~māthurāḥ pāṭaliputrakebhyaḥ sukumāratarāḥ, 2 4, 3, 25| srughne jātaḥ straughnaḥ /~māthuraḥ /~autsaḥ /~audapānaḥ /~rāṣṭriyaḥ /~ 3 4, 3, 38| vā kuśalo vā sraughanaḥ /~māthuraḥ /~rāṣṭriyaḥ /~nanu ca yad 4 4, 3, 39| bahulyena bhavati sraughanaḥ /~māthuraḥ /~rāṣṭriyaḥ /~prāyabhava- 5 4, 3, 41| sambhavati sraughanaḥ /~māthuraḥ /~rāṣṭriyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 4, 3, 53| srughne bhavaḥ sraughnaḥ /~māthuraḥ /~rāṣṭriyaḥ /~punas tatra- 7 4, 3, 74| srughnāt āgataḥ sraughanaḥ /~māthuraḥ /~rāṣṭriyaḥ /~tataḥ iti 8 4, 3, 85| sraughnaḥ panthā dūto vā /~māthuraḥ /~tatstheṣu gacchatsu panthā 9 4, 3, 89| nivāso 'sya sraughnaḥ /~māthuraḥ /~rāṣṭriyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 4, 3, 90| bhijano 'sya sraughnaḥ /~māthuraḥ /~rāṣṭiyaḥ /~nivāsābhijanayoḥ 11 4, 3, 95| bhaktir asya sraughnaḥ /~māthuraḥ /~rāṣṭriyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 5, 3, 57| vibhajye ca+upapade - māthurāḥ pāṭaliputrakebhya āḍhyatarāḥ /~