Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] matarisvan 1 matastatah 1 matasya 1 matau 12 matavan 1 matavudanbhavo 1 matayati 1 | Frequency [« »] 12 mano 12 manusye 12 mataram 12 matau 12 mathurah 12 matub 12 medha | Jayaditya & Vamana Kasikavrtti IntraText - Concordances matau |
Ps, chap., par.
1 4, 4, 136| matau ca || PS_4,4.136 ||~ _____ 2 5, 2, 37 | ca dvitiyaś ca ūrdhvamāne matau mama /~ūrudvayasam udakam /~ 3 5, 2, 59 | matau chaḥ sūkta-sāmnoḥ || PS_ 4 5, 2, 59 | START JKv_5,2.59:~ matau iti matvartha ucyate /~prātipadikān 5 5, 2, 60 | START JKv_5,2.60:~ matau ity eva /~matvarthe utpannasya 6 5, 2, 61 | START JKv_5,2.61:~ matau ity eva, adhyāyānuvākayoḥ 7 5, 2, 62 | START JKv_5,2.62:~ matau ity eva, adhyāyānuvākayoḥ 8 6, 1, 37 | rayiśabdasya chandasi viṣaye matau parato bahulaṃ samprasāraṇaṃ 9 6, 3, 119| matau bahvaco 'najirādīnām || 10 6, 3, 119| START JKv_6,3.119:~matau parato bahvaco 'jirādivarjitasya 11 6, 3, 120| JKv_6,3.120:~ śarādīnāṃ ca matau dīrgho bhavati sañjñāyāṃ 12 6, 3, 131| aśva-indriya-viśvadevyasya matau || PS_6,3.131 ||~ _____