Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
manusyavuñah 1
manusyavuñi 1
manusyavuño 1
manusye 12
manusyebhyah 3
manusyebhyas 1
manusyebhyo 1
Frequency    [«  »]
12 mahyam
12 man
12 mano
12 manusye
12 mataram
12 matau
12 mathurah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

manusye

   Ps, chap., par.
1 4, 2, 100| cakārāt ṣphak ca śaiṣiko 'manusye 'bhidheye /~rāṅkavo gauḥ, 2 4, 2, 100| tasthayor vuñ (*4,2.134) iti manusye paratvād vuñaiva bhavitavyaṃ, 3 4, 2, 127| śabdaḥ paṭhyate, tasya nāvi manuṣye ca vuñ iṣyate /~sāmudrikā 4 4, 2, 127| sauvīreṣu /~samudrānnāvi manusye ca /~kukṣi /~antarīpa /~ 5 4, 2, 129| araṇyān manusye || PS_4,2.129 ||~ _____ 6 4, 2, 129| pratyayo bhavati śaisiko manusye 'bhidheye /~aupasaṅkhyānikasya 7 4, 2, 134| kacchādibhyaḥ ity eva /~manuṣye manuṣyasthe ca jātādau pratyayārthe 8 4, 2, 135| niyamārthaṃ vacanam /~apadātāv eva manusye manaṣyasthe ca sālva-śabdād 9 4, 2, 144| vibhāṣā 'manuṣye || PS_4,2.144 ||~ _____ 10 5, 3, 98 | lum-manusye || PS_5,3.98 ||~ _____START 11 5, 3, 98 | sañjñāyāṃ vihitasya kano manusye 'bhidheye lub bhavati /~ 12 5, 3, 98 | cañcā /~dāsī /~kharakuṭī /~manusye iti kim ? aśvakaḥ /~uṣṭrakaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL