Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] manusyavuñah 1 manusyavuñi 1 manusyavuño 1 manusye 12 manusyebhyah 3 manusyebhyas 1 manusyebhyo 1 | Frequency [« »] 12 mahyam 12 man 12 mano 12 manusye 12 mataram 12 matau 12 mathurah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances manusye |
Ps, chap., par.
1 4, 2, 100| cakārāt ṣphak ca śaiṣiko 'manusye 'bhidheye /~rāṅkavo gauḥ, 2 4, 2, 100| tasthayor vuñ (*4,2.134) iti manusye paratvād vuñaiva bhavitavyaṃ, 3 4, 2, 127| śabdaḥ paṭhyate, tasya nāvi manuṣye ca vuñ iṣyate /~sāmudrikā 4 4, 2, 127| sauvīreṣu /~samudrānnāvi manusye ca /~kukṣi /~antarīpa /~ 5 4, 2, 129| araṇyān manusye || PS_4,2.129 ||~ _____ 6 4, 2, 129| pratyayo bhavati śaisiko manusye 'bhidheye /~aupasaṅkhyānikasya 7 4, 2, 134| kacchādibhyaḥ ity eva /~manuṣye manuṣyasthe ca jātādau pratyayārthe 8 4, 2, 135| niyamārthaṃ vacanam /~apadātāv eva manusye manaṣyasthe ca sālva-śabdād 9 4, 2, 144| vibhāṣā 'manuṣye || PS_4,2.144 ||~ _____ 10 5, 3, 98 | lum-manusye || PS_5,3.98 ||~ _____START 11 5, 3, 98 | sañjñāyāṃ vihitasya kano manusye 'bhidheye lub bhavati /~ 12 5, 3, 98 | cañcā /~dāsī /~kharakuṭī /~manusye iti kim ? aśvakaḥ /~uṣṭrakaḥ /~