Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] mannantam 1 mannantat 3 mannathah 1 mano 12 manodatta 1 manogupta 1 manoh 1 | Frequency [« »] 12 linah 12 mahyam 12 man 12 mano 12 manusye 12 mataram 12 matau | Jayaditya & Vamana Kasikavrtti IntraText - Concordances mano |
Ps, chap., par.
1 1, 4, 57 | mākim /~nakim /~māṅ /~māṅo ṅakāro viśeṣaṇārthaḥ, māṅi 2 1, 4, 66 | kim ? kaṇe hatvā gataḥ /~mano hatvā gataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 3, 1, 129| abhidheyāyām /~pāyya iti māṅo ṇyat-pratyayaḥ, ādeḥ patvaṃ 4 3, 4, 19 | udīcāṃ māṅo vyatīhāre || PS_3,4.19 ||~ _____ 5 3, 4, 19 | 4.19:~ ktvā tu vartate /~māṅo dhātoḥ vyatīhāre vartamānād 6 3, 4, 96 | bhavati /~yatra kva ca te mano dakṣaṃ dadhasa uttaram /~ 7 5, 2, 80 | ced sa bhavati /~udgataṃ mano yasya sa unmanāḥ /~uc-chabdāt 8 6, 1, 154| karotestācchīlye inirnipātyate, māṅo hrasvatvaṃ suṭ ca tathā+ 9 7, 2, 18 | bhaviṣyati /~svāntam iti mano 'bhidhānaṃ cet /~svanitam 10 7, 2, 28 | manaḥ /~āṅpūrvasya svaner mano 'bhidhāne 'pi paratvādayaṃ 11 7, 3, 70 | nitye prāpte lopaḥ ārabhya māṇo bādhate eva etad rūpam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 8, 1, 30 | iti kim ? yatra kva ca te mano dakṣaṃ dadhasa uttaram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~