Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] mahotsargah 1 mahurtantam 1 mahya 1 mahyam 12 mahyau 1 maidhavah 1 maimatah 1 | Frequency [« »] 12 latvam 12 lavana 12 linah 12 mahyam 12 man 12 mano 12 manusye | Jayaditya & Vamana Kasikavrtti IntraText - Concordances mahyam |
Ps, chap., par.
1 6, 1, 212| udātto bhavati /~tubhyam /~mahyam /~pr̥thagyogakaraṇaṃ yathāsaṅkhyaśaṅkānivr̥ttyartham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 6, 3, 109| br̥śabda ādeśo bhavati /~mahyāṃ rauti iti mayūraḥ /~rauter 3 7, 1, 28 | bhavati /~tubhyaṃ dīyate /~mahyaṃ diyate /~prathamayoḥ - tvam /~ 4 7, 2, 90 | yūyam /~vayam /~tubhyam /~mahyam /~yuṣmabhyam /~asmabhyam /~ 5 7, 2, 95 | ṅayi parataḥ /~tubhyam /~mahyam /~paramatubhyam /~paramamahyam /~ 6 8, 1, 24 | tubhyāṃ ca dīyate, grāmo mahyaṃ ca dīyate, yuvābhyāṃ ca 7 8, 1, 24 | grāmastubhyaṃ vā dīyate, grāmo mahyaṃ vā dīyate, yuvābhyāṃ vā 8 8, 1, 24 | grāmastubhyaṃ ha dīyate, grāmo mahyaṃ ha dīyate, yuvābhyāṃ ha 9 8, 1, 24 | grāmastubhyamaha dīyate, grāmo mahyam aha dīyate, yuvābhyām aha 10 8, 1, 24 | grāmastubhyam eva dīyate, grāmo mahyam eva dīyate, yuvābhyām eva 11 8, 1, 25 | dīyamānaṃ samīkṣyāgataḥ /~grāmo mahyaṃ dīyamānaṃ samīkṣyāgataḥ /~ 12 8, 1, 26 | me dīyate, grāme kambalo mahyaṃ dīyate /~grāme chātrāstvā