Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] lin 90 lina 2 linadesasya 2 linah 12 linavan 1 linevagami 1 linga 8 | Frequency [« »] 12 lani 12 latvam 12 lavana 12 linah 12 mahyam 12 man 12 mano | Jayaditya & Vamana Kasikavrtti IntraText - Concordances linah |
Ps, chap., par.
1 1, 1, 45 | hanigamyor liṅ-ātmanepade liṅaḥ sa-lopo 'nantyasya (*7,2. 2 3, 1, 86 | ubhayathā (*3,4.117) iti liṅaḥ sārvadhātuka-sañjñāpyasti /~ 3 3, 4, 102| liṅaḥ sīyuṭ || PS_3,4.102 ||~ _____ 4 3, 4, 103| START JKv_3,4.103:~ liṅaḥ ity eva /~parasamaipada- 5 3, 4, 105| START JKv_3,4.105:~ liṅaḥ ity eva /~jhasya liṅ-ādeśasya 6 3, 4, 107| START JKv_3,4.107:~ liṅaḥ ity eva /~liṅs-ambhandhinoḥ 7 3, 4, 108| START JKv_3,4.108:~ liṅaḥ ity eva /~liṅ-ādeśasya jher 8 3, 4, 117| vr̥hantā /~sārvadhātukatvāt liṅaḥ sa-lopaḥ, ārdhadhātukatvāt 9 7, 2, 42 | prāvāriṣṭām /~prāvāriṣuḥ /~liṅaḥ pratyudāharaṇaṃ na darśitam, 10 7, 2, 79 | liṅaḥ salopo 'nantyasya || PS_ 11 7, 2, 79 | bhavati /~kaḥ punar anantyo liṅaḥ sakāraḥ ? yo yāsuṭsuṭsīyuṭām /~ 12 8, 2, 45 | rīṇaḥ /~rīṇavān /~līṅ - līnaḥ /~līnavān /~vrīṅ - vrīṇaḥ /~