Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] latvabhavah 1 latvadinam 1 latvaghatvadhatvanatvarutvasatvanatvanunasikachatvani 1 latvam 12 latvavat 1 latvavidhav 1 latvavikalpah 1 | Frequency [« »] 12 kyaci 12 laksanasya 12 lani 12 latvam 12 lavana 12 linah 12 mahyam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances latvam |
Ps, chap., par.
1 Ref | pūrvatra-asiddham (*8,2.1) iti latvam asiddham /~tasya-asiddhatvād 2 6, 2, 42 | lac /~kapilakāditvāc ca latvam /~aślīladr̥ḍharūpā iti hi 3 6, 3, 109| ādeśaḥ, uttarapadādeś ca latvam /~jīvanasya mūtaḥ jīmūtaḥ /~ 4 7, 2, 46 | upasargasya ayatau (*8,2.19) iti latvaṃ bhavati /~niso hi rutvasya 5 7, 2, 46 | hi rutvasya asiddhatvāl latvaṃ na syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 7, 4, 65 | halādiḥ śeṣāpavādo rephasya latvaṃ nipātyate /~sipā nirdeśo ' 7 8, 2, 3 | latvaghatvaḍhatvanatvarutvaṣatvaṇatvānunāsikachatvāni siddhāni vaktavyāni /~latvam - galo halaḥ, garo garaḥ /~ 8 8, 2, 19 | ekena varṇena vyavadhāne 'pi latvaṃ bhavati /~tathā ca palyayate 9 8, 2, 21 | galaḥ iti prāṇyaṅge nityaṃ latvaṃ bhavati, garaḥ iti viṣe 10 8, 2, 21 | tatpratyaye kāryavijñānam iti latvaṃ na bhavati /~giratir vā 11 8, 2, 55 | ktavatvantasya apy etal latvam iṣyate, phullaḥ, phullavān 12 8, 2, 80 | yathā calīklr̥pyate iti latvam /~ye tu paribhāṣām āśrayanti