Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
langalena 2
langalisilalisikhandisukarasadmasuparvanam 1
langikampyor 1
lani 12
lanka 1
lankare 1
lankaro 1
Frequency    [«  »]
12 kyac
12 kyaci
12 laksanasya
12 lani
12 latvam
12 lavana
12 linah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

lani

   Ps, chap., par.
1 1, 1, 45 | bhavati /~adhok iti duheḥ laṅi tipi śabluki tilope ghatva- 2 6, 1, 36 | spardha saṅgharṣe ity asya laṅi āthāmi dvivarcanaṃ rephasya 3 6, 1, 68 | abibhar bhavāt /~bhr̥ño laṅi tipi ślau bhr̥ñāmit ity 4 6, 1, 121| rudrebhyo avapathāḥ /~vaper laṅi thāsi tiṅṅ-atiṅaḥ (*8,1. 5 6, 4, 64 | vyatyale /~rāter lāteś ca laṅi iṭi rūpam /~aci ity eva, 6 6, 4, 72 | aijyata, aupyata, auhyata iti laṅi kr̥te lāvasthāyām aḍāgamād 7 6, 4, 73 | naśeḥ /~āyunak iti yujer laṅi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 6, 4, 120| yajivapyoś ca /~āyeje /~āvepe /~laṅi iṭi chandasyapi dr̥śyate (* 9 7, 2, 78 | kr̥taṭer etvasya grahaṇāt laṅi dhvami na bhavitavyamiṭā /~ 10 8, 2, 24 | ūrjeḥ kvip - ūrk /~mr̥jeḥ laṅi - amārṭ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 8, 2, 37 | ajarghāḥ - gudheḥ yaṅlugantasya laṅi sipi labhūpadhaguṇe kr̥te 12 8, 2, 73 | sarvamāḥ /~āḥ ity asteḥ laṅi tipi bahulaṃ chandasi (*


IntraText® (V89) Copyright 1996-2007 EuloTech SRL