Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] laksanapratipadoktayoh 1 laksanas 6 laksanascho 1 laksanasya 12 laksanat 2 laksanatvad 1 laksanavacinas 1 | Frequency [« »] 12 kule 12 kyac 12 kyaci 12 laksanasya 12 lani 12 latvam 12 lavana | Jayaditya & Vamana Kasikavrtti IntraText - Concordances laksanasya |
Ps, chap., par.
1 2, 3, 21 | kamaṇḍlupāniśchātraḥ iti, lakṣaṇasya samāse 'ntarbhūtatvāt /~ 2 4, 2, 40 | etasmin viṣaye /~acitta-lakṣanasya ṭhakaḥ apavādaḥ /~kedārāṇām 3 4, 2, 77 | cāturarthikaḥ /~aña u-varṇānta-lakṣaṇasya kūpa-lakṣaṇasya ca apavādaḥ /~ 4 4, 2, 77 | varṇānta-lakṣaṇasya kūpa-lakṣaṇasya ca apavādaḥ /~suvāstoḥ adūrabhavaṃ 5 4, 2, 79 | yathāsambhavam arthasambandhaḥ /~kūpa-lakṣaṇasya+uvarnal-akṣaṇasya ca año ' 6 4, 2, 141| bhavati śaisikaḥ /~kopadha-lakṣaṇasya aṇo 'pavādaḥ /~vāhīkagrāma- 7 4, 2, 141| aṇo 'pavādaḥ /~vāhīkagrāma-lakṣaṇasya ca pratyayasya, ropadhetoḥ 8 4, 2, 142| śaiṣikaḥ /~vāhīkagramādi-lakṣaṇasya pratyayasya apavādaḥ /~dākṣikanthīyam /~ 9 4, 4, 118| śabdasya apūrvanipātaḥ, tasya lakṣaṇasya vyabhicāritvāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 6, 2, 112| dātrākarṇaḥ /~śaṅkūkarṇaḥ /~lakṣaṇasya iti dīrghatvam /~paśūnāṃ 11 6, 3, 115| karṇe lakṣaṇasya aviṣṭa-aṣṭa-pañca-maṇi-bhinna- 12 6, 3, 115| iha lakṣaṇaṃ gr̥hyate /~lakṣaṇasya iti kim ? śobhanakarṇaḥ /~