Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kyab 4 kyabvidhau 1 kyac 12 kyaci 12 kyackyanau 1 kyaco 1 kyacvyos 1 | Frequency [« »] 12 kriyaya 12 kule 12 kyac 12 kyaci 12 laksanasya 12 lani 12 latvam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kyaci |
Ps, chap., par.
1 3, 1, 8 | tadavighāta-arthaḥ /~ [#177]~ kyaci māntāvyaya-pratiṣedho vaktavyaḥ /~ 2 7, 1, 51| vr̥ṣa-lavaṇānām ātmaprītau kyaci || PS_7,1.51 ||~ _____START 3 7, 1, 51| aṅgānām ātmaprītiviṣaye kyaci parato 'sugāgamo bhavati /~ 4 7, 4, 33| kyaci ca || PS_7,4.33 ||~ _____ 5 7, 4, 33| 33:~ asya iti vartate /~kyaci parataḥ avarṇāntasya aṅgasya 6 7, 4, 34| ity aśanaśabdasya ātvaṃ kyaci nipātyate /~aśanāyati iti 7 7, 4, 35| putravarjitasya avarṇāntasya aṅgasya kyaci yad uktaṃ tan na bhavati /~ 8 7, 4, 36| nipātyante /~duṣṭaśabdasya kyaci durasbhāvo nipātyate /~aviyonā 9 7, 4, 37| 37:~ aśva agha ity etayoḥ kyaci parataḥ chandasi viṣaye 10 7, 4, 38| deva sumna ity etayoḥ kyaci parataḥ ākārādeśo bhavati 11 7, 4, 39| pr̥tanā ity eteṣām aṅgānāṃ kyaci parato lopo bhavati r̥ci 12 7, 4, 67| svāpayater ṇvul svāpakaḥ, tasmāt kyaci svāpakīyati, svāpakīyate,