Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kya 3
kyab 4
kyabvidhau 1
kyac 12
kyaci 12
kyackyanau 1
kyaco 1
Frequency    [«  »]
12 kittvam
12 kriyaya
12 kule
12 kyac
12 kyaci
12 laksanasya
12 lani
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kyac

   Ps, chap., par.
1 1, 4, 15 | START JKv_1,4.15:~ kye iti kyac - kyaṅ - kyaśāṃ sāmānya- 2 1, 4, 15 | parataḥ padasañjñaṃ bhavati /~kyac - rājīyati /~kyaṅ - rājāyate /~ 3 3, 1, 8 | supa ātmanaḥ kyac || PS_3,1.8 ||~ _____START 4 3, 1, 8 | subantād icchāyām arthe kyac pratyayo bhavati /~ātmanaḥ 5 3, 1, 10 | START JKv_3,1.10:~ kyac anuvartate, na kāmyac /~ 6 3, 1, 10 | subantād ācāre 'rthe kyac pratyayo bhavati /~ācāra- 7 3, 1, 19 | namo-varivaś-citraṅaḥ kyac || PS_3,1.19 ||~ _____START 8 3, 1, 19 | varivas citraṅ ity etebhyo kyac pratyayo bhavati, karaṇaviśeṣe 9 3, 2, 170| kyāc chandasi || PS_3,2.170 ||~ _____ 10 3, 2, 170| START JKv_3,2.170:~ kya iti kyac-kyaṅ-kyaṣāṃ sāmānyena grahaṇam /~ 11 6, 1, 3 | ucyate /~indram icchati iti kyac /~tadantāt indrīyitum icchati 12 6, 1, 112| sakhaḥ, tam icchati iti kyac sakhīyati /~sakha yateḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL