Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kulattha 2 kulatthaih 1 kulayakarane 1 kule 12 kulija 2 kulijal 1 kulije 2 | Frequency [« »] 12 khac 12 kittvam 12 kriyaya 12 kule 12 kyac 12 kyaci 12 laksanasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kule |
Ps, chap., par.
1 3, 2, 31| udi kūle ruji-vahoḥ || PS_3,2.31 ||~ _____ 2 3, 2, 31| ity etābhyām utpūrvābhyāṃ kūle karmaṇi upapade khaś pratyayo 3 4, 2, 74| 4,2.74:~ vipāśaḥ uttare kūle ye kūpāsteṣv abhidheyeṣu 4 7, 1, 80| śīnadyoḥ parataḥ /~tudatī kule, tuadantī kule /~tudatī 5 7, 1, 80| tudatī kule, tuadantī kule /~tudatī brāhmaṇī, tudantī 6 7, 1, 80| tudantī brāhmaṇī /~yātī kule, yāntī kule /~yātī brāhmaṇī, 7 7, 1, 80| brāhmaṇī /~yātī kule, yāntī kule /~yātī brāhmaṇī, yāntī brāhmaṇī /~ 8 7, 1, 80| yāntī brāhmaṇī /~kariṣyatī kule, kariṣyantī kule /~kariṣyatī 9 7, 1, 80| kariṣyatī kule, kariṣyantī kule /~kariṣyatī brāhmaṇī, kariṣyantī 10 7, 1, 81| numāgamo bhavati /~pacantī kule /~pacantī brāhmaṇī /~dīvyantī 11 7, 1, 81| pacantī brāhmaṇī /~dīvyantī kule /~dīvyantī brāhmaṇī /~sīvyantī 12 7, 1, 81| dīvyantī brāhmaṇī /~sīvyantī kule /~sivyantī brāhnaṇī /~nityagrahaṇam