Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kriyavisesane 1 kriyavissanam 1 kriyavyavadhayakah 1 kriyaya 12 kriyayah 8 kriyayam 10 kriyayamaseva 1 | Frequency [« »] 12 karat 12 khac 12 kittvam 12 kriyaya 12 kule 12 kyac 12 kyaci | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kriyaya |
Ps, chap., par.
1 1, 4, 32| grahaṇam api kartavyam /~kriyayā 'pi yam abhipraiti sa sampradānam /~ 2 1, 4, 40| tatra prayoktā pūrvasyāḥ kriyāyā kartā sampradānasañjño bhavati /~ 3 1, 4, 49| START JKv_1,4.49:~ kartuḥ kriyayā yad āptum iṣṭatamaṃ tat 4 1, 4, 50| prakāreṇa kartur īpsitatamaṃ kriyayā yujyate, tena+eva cet prakārena 5 2, 1, 34| kṣīraudanaḥ /~vr̥ttau kriyāyā antarbhāvād annavyañjanayoḥ 6 2, 1, 35| guḍapr̥thukāḥ /~vr̥ttau kriyāyā antarbhāvāt pūrvottarapadayoḥ 7 2, 3, 37| yasya ca bhāvena yasya ca kriyayā kriyāntaraṃ lakṣyate, tato 8 3, 1, 87| kriyā karma, karmasthayā kriyayā tulyakriyaḥ kartā karmavad 9 5, 1, 80| kriyārthe, tatra phalabhūtayā kriyayā māso vyāpyamānas tābhyām 10 5, 3, 92| svārthe pratyayaḥ /~jātyā, kriyayā, gunena, sañjñayā vā samudāyād 11 5, 4, 17| kimartham, yāvatā abhyavr̥ttiḥ kriyāyā eva sambhavati, na dravyaguṇayoḥ ? 12 8, 1, 69| prapacanti pūtiḥ /~supi kutsane kriyāyā malopa iṣṭo 'tiṅi iti coktārtham /~