Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kito 2 kittva 2 kittvad 2 kittvam 12 kittvapakse 1 kittvapratisedhad 1 kittvapratisedho 1 | Frequency [« »] 12 kanpratyayo 12 karat 12 khac 12 kittvam 12 kriyaya 12 kule 12 kyac | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kittvam |
Ps, chap., par.
1 Ref | ādeḥ saṃś-ca (*1,2.26) iti kittvaṃ vā yathā syāt /~liheḥ alikṣat 2 1, 2, 9 | dīrghatvasya avakāśa-dānāya kittvam idam ārabhyate /~cicīṣati 3 1, 2, 9 | jñīpsati /~ [#34]~ ikaḥ kittvaṃ guṇo mā bhūt dīrgha-ārambhāt 4 1, 2, 25 | 18) iti pratiṣedhe prāpe kittvaṃ vikalpyate /~tr̥ṣi mr̥ṣi 5 3, 2, 171| jajñi bijam /~atha kimarthaṃ kittvam, yāvatā asaṃyogāl liṭ kit (* 6 3, 2, 171| asaṃyogāl liṭ kit (*1,2.5) iti kittvaṃ siddham eva ? r̥cchaty-r̥- 7 3, 2, 171| tasya api bādhana-arthaṃ kittvam /~ki-kināv utsargaś chandasi 8 3, 4, 104| bhavati /~prayayasya+eva+idaṃ kittvam, na āgamasya, prayojanābhāvāt /~ 9 3, 4, 104| prayojanābhāvāt /~ṅittve prāpte kittvam vidhīyate /~guṇavr̥ddhi- 10 7, 1, 62 | asaṃyogalliṭ kit (*1,2.5) iti kittvaṃ na asti iti nalopo na bhavati /~ 11 7, 3, 86 | bhavet /~knusanor yatkr̥taṃ kittvaṃ jñāpakaṃ syāl laghor gaṇe //~ [# 12 8, 3, 116| saṃyogāntād api vibhāṣā liṭaḥ kittvam icchanti iti pakṣe 'nuṣaṅgalopaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#