Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kito 2
kittva 2
kittvad 2
kittvam 12
kittvapakse 1
kittvapratisedhad 1
kittvapratisedho 1
Frequency    [«  »]
12 kanpratyayo
12 karat
12 khac
12 kittvam
12 kriyaya
12 kule
12 kyac
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kittvam

   Ps, chap., par.
1 Ref | ādeḥ saṃś-ca (*1,2.26) iti kittvaṃ yathā syāt /~liheḥ alikṣat 2 1, 2, 9 | dīrghatvasya avakāśa-dānāya kittvam idam ārabhyate /~cicīṣati 3 1, 2, 9 | jñīpsati /~ [#34]~ ikaḥ kittvaṃ guṇo bhūt dīrgha-ārambhāt 4 1, 2, 25 | 18) iti pratiṣedhe prāpe kittvaṃ vikalpyate /~tr̥ṣi mr̥ṣi 5 3, 2, 171| jajñi bijam /~atha kimarthaṃ kittvam, yāvatā asaṃyogāl liṭ kit (* 6 3, 2, 171| asaṃyogāl liṭ kit (*1,2.5) iti kittvaṃ siddham eva ? r̥cchaty-- 7 3, 2, 171| tasya api bādhana-arthaṃ kittvam /~ki-kināv utsargaś chandasi 8 3, 4, 104| bhavati /~prayayasya+eva+idaṃ kittvam, na āgamasya, prayojanābhāvāt /~ 9 3, 4, 104| prayojanābhāvāt /~ṅittve prāpte kittvam vidhīyate /~guṇavr̥ddhi- 10 7, 1, 62 | asaṃyogalliṭ kit (*1,2.5) iti kittvaṃ na asti iti nalopo na bhavati /~ 11 7, 3, 86 | bhavet /~knusanor yatkr̥taṃ kittvaṃ jñāpakaṃ syāl laghor gaṇe //~ [# 12 8, 3, 116| saṃyogāntād api vibhāṣā liṭaḥ kittvam icchanti iti pakṣe 'nuṣaṅgalopaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#


IntraText® (V89) Copyright 1996-2007 EuloTech SRL