Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] karaskara 1 karaskaro 4 karasya 14 karat 12 karati 2 karau 1 karavai 1 | Frequency [« »] 12 jña 12 kalavacinah 12 kanpratyayo 12 karat 12 khac 12 kittvam 12 kriyaya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances karat |
Ps, chap., par.
1 Ref | akāreṇa /~ayaṃ repho ya-kārāt para upadiśyate /~tasya 2 1, 1, 45 | vacanasya grahaṇaṃ bhavati, ca-kārāt svasya rūpasya tad-viśeṣāṇāṃ 3 1, 4, 76 | vibhāṣā kr̥ñi iti vartate /~ca-kārāt anatyādhāne iti ca /~madye 4 1, 4, 95 | ati-śabdaḥ atikramaṇe, ca-kārāt pūjayaṃ ca karmapravacanīya- 5 3, 1, 59 | bhavati /~śakalāṅguṣṭhako 'karat /~atho 'mara /~adaradarthān /~ 6 3, 4, 6 | luṅ - śakalāṅguṣṭhako 'karat /~ahaṃ tebhyo 'karaṃ namaḥ /~ 7 4, 3, 79 | yat pratyayo bhavati, ca-kārāṭ ṭhañ ca tat āgataḥ ity etasmin 8 7, 1, 102| oṣthyaḥ pūrvo yasmād r̥̄kārāt asau oṣṭhyapūrvaḥ, tadantasya 9 7, 4, 16 | bhavati /~śakalāṅguṣṭhako 'karat /~ahaṃ tebhyo 'karaṃ namaḥ /~ 10 8, 3, 50 | START JKv_8,3.50:~ kaḥ karat karati kr̥dhi kr̥ta ity 11 8, 3, 50 | viṣaye /~kaḥ - viśvataskaḥ /~karat - viśvataskarat karati - 12 8, 3, 50 | iti kim ? yathā no aditiḥ karat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~