Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kanpratyayanta 1 kanpratyayantena 1 kanpratyayanto 1 kanpratyayo 12 kanstha 1 kanta 2 kantah 1 | Frequency [« »] 12 jhalam 12 jña 12 kalavacinah 12 kanpratyayo 12 karat 12 khac 12 kittvam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kanpratyayo |
Ps, chap., par.
1 5, 3, 82| manusyanāmno 'nukampāyāṃ kanpratyayo bhavati, tasya ca+uttarapadalopaḥ /~ 2 5, 3, 95| vartamānāt pratipadikāt kanpratyayo bhavati /~vyākaraṇakena 3 5, 3, 95| kutsite (*5,3.74) ity anena kanpratyayo bhavati, devadattakaḥ, yajñadattakaḥ 4 5, 3, 97| iti ca /~ivārthe gamyamāne kanpratyayo bhavati, samudāyena cet 5 5, 4, 3 | sthūlādibhyaḥ prakāravacane dyotye kanpratyayo bhavati /~jātīyaraḥ apavādaḥ /~ 6 5, 4, 4 | anatyantagatau gamyamānāyāṃ ktāntāt kanpratyayo bhavati /~bhinnakaḥ /~channakaḥ /~ 7 5, 4, 5 | sāmivacane upapade ktāntāt kanpratyayo na bhavati /~sāmikr̥tam /~ 8 5, 4, 29| ity evam ādibhyaḥ svārthe kanpratyayo bhavati /~yāva eva yāvakaḥ /~ 9 5, 4, 30| maṇau vartamānāt svārthe kanpratyayo bhavati /~lohito maṇiḥ lohitakaḥ /~ 10 5, 4, 31| vartamānāt lohitaśabdāt svārthe kanpratyayo bhavati /~lohitakaḥ kopena /~ 11 5, 4, 32| yo lohitaśabdaḥ, tasmāt kanpratyayo bhavati /~lohitakaḥ kambalaḥ /~ 12 5, 4, 33| anitye vartamānāt rakte ca kanpratyayo bhavati /~kālakaṃ mukhaṃ