Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
jhaladir 3
jhaladirabhyamita 1
jhalah 2
jhalam 12
jhalantasya 3
jhalantebhyah 1
jhalantebhyas 1
Frequency    [«  »]
12 hotrr
12 imam
12 janati
12 jhalam
12 jña
12 kalavacinah
12 kanpratyayo
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

jhalam

   Ps, chap., par.
1 Ref | 7,2.8) iti vakāreṇa /~jhalāṃ jaś jhaśi (*8,4.53) iti 2 1, 1, 45| upadhā-lopasya sthānivattavāt jhalāṃ jas jhasi (*8,4.53) iti 3 1, 1, 45| upadha-lopasya sthānivattvāt jhalām jaś jhaśi (*8,4.53) iti 4 8, 2, 1 | kṣāmimānaujaḍhattathā /~matorvattve jhalāṃ jaśtve guḍaliṇmān nidarśanam //~ 5 8, 2, 39| jhalāṃ jaśo 'nte || PS_8,2.39 ||~ _____ 6 8, 2, 39| START JKv_8,2.39:~ jhalāṃ jaśaḥ ādeśā bhavanti padasyānte 7 8, 4, 53| jhalaṃ jaś jhaśi || PS_8,4.53 ||~ _____ 8 8, 4, 53| START JKv_8,4.53:~ jhalāṃ sthāne jaśādeśo bhavati 9 8, 4, 54| 54:~ abhyāse vartamānānāṃ jhalāṃ carādeśo bhavati, cakārāj 10 8, 4, 55| 8,4.55:~ khari ca parato jhalāṃ carādeśo bhavati /~jaśgrahaṇaṃ 11 8, 4, 56| START JKv_8,4.56:~jhalāṃ car iti vartate /~avasāne 12 8, 4, 56| vartate /~avasāne vartamānānāṃ jhalāṃ carādeśo bhavati /~vāk,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL