Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] jhaladir 3 jhaladirabhyamita 1 jhalah 2 jhalam 12 jhalantasya 3 jhalantebhyah 1 jhalantebhyas 1 | Frequency [« »] 12 hotrr 12 imam 12 janati 12 jhalam 12 jña 12 kalavacinah 12 kanpratyayo | Jayaditya & Vamana Kasikavrtti IntraText - Concordances jhalam |
Ps, chap., par.
1 Ref | 7,2.8) iti vakāreṇa /~jhalāṃ jaś jhaśi (*8,4.53) iti 2 1, 1, 45| upadhā-lopasya sthānivattavāt jhalāṃ jas jhasi (*8,4.53) iti 3 1, 1, 45| upadha-lopasya sthānivattvāt jhalām jaś jhaśi (*8,4.53) iti 4 8, 2, 1 | kṣāmimānaujaḍhattathā /~matorvattve jhalāṃ jaśtve guḍaliṇmān nidarśanam //~ 5 8, 2, 39| jhalāṃ jaśo 'nte || PS_8,2.39 ||~ _____ 6 8, 2, 39| START JKv_8,2.39:~ jhalāṃ jaśaḥ ādeśā bhavanti padasyānte 7 8, 4, 53| jhalaṃ jaś jhaśi || PS_8,4.53 ||~ _____ 8 8, 4, 53| START JKv_8,4.53:~ jhalāṃ sthāne jaśādeśo bhavati 9 8, 4, 54| 54:~ abhyāse vartamānānāṃ jhalāṃ carādeśo bhavati, cakārāj 10 8, 4, 55| 8,4.55:~ khari ca parato jhalāṃ carādeśo bhavati /~jaśgrahaṇaṃ 11 8, 4, 56| START JKv_8,4.56:~jhalāṃ car iti vartate /~avasāne 12 8, 4, 56| vartate /~avasāne vartamānānāṃ jhalāṃ vā carādeśo bhavati /~vāk,