Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] janateh 5 janater 4 janates 1 janati 12 jañatiputrah 1 janatir 1 janavada 1 | Frequency [« »] 12 hetu 12 hotrr 12 imam 12 janati 12 jhalam 12 jña 12 kalavacinah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances janati |
Ps, chap., par.
1 1, 3, 45 | iti kim ? svareṇa putraṃ jānāti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 3, 47 | vadate cārvī lokāyate /~jānāti vaditum ity arthaḥ /~yatna 3 1, 3, 57 | didr̥kṣate /~sanaḥ iti kim ? jānāti, śr̥ṇoti, smarati, paṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 1, 3, 76 | ity eva, devadattasya gaṃ jānāti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5 2, 3, 51 | iti kim ? svareṇa putraṃ jānāti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 3, 1, 7 | icchāyām iti kim ? kartuṃ jānāti /~vāvacanād vākyam api bhavati /~ 7 3, 1, 26 | nakṣatrayoge jñi /~puṣyayogaṃ jānāti puṣyeṇa yojayati /~maghabhir 8 3, 1, 135| vilikhaḥ /~budhaḥ /~kr̥śaḥ /~jānāti iti jñaḥ /~prīṇāti iti priyaḥ /~ 9 3, 4, 29 | bhojayati /~yaṃ yaṃ brāhmaṇaṃ jānāti labhate vicārayati vā tān 10 3, 4, 65 | bhoktum /~dhr̥ṣṇoti bhoktum /~jānāti bhoktum /~glāyati bhoktum /~ 11 7, 3, 79 | jādeśo bhavati śiti parataḥ /~jānāti /~jāyate /~janer daivādikasya 12 7, 3, 80 | āgaṇāntāḥ pvādayaḥ teṣāṃ jānāti ity atra hrasvaḥ prāpnoti,