Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
imakaih 1
imakayoh 1
imakena 1
imam 12
iman 3
imani 2
imanic 3
Frequency    [«  »]
12 hastinam
12 hetu
12 hotrr
12 imam
12 janati
12 jhalam
12 jña
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

imam

   Ps, chap., par.
1 1, 1, 3 | dyauḥ, panthāḥ, saḥ, imam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 2, 39 | anudāttānām ekaśrutir bhavati /~imaṃ me gaṅge yamune sarasvati 3 1, 2, 39 | jaṭilakādhyāpaka kva gamiṣyasi /~imam ity anta-udāttaṃ, me iti 4 1, 2, 39 | kim ? avagrahe bhūt /~imam me gaṅge yamune sarsvati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 1, 2, 40 | sannatara ādeśo bhavati /~imaṃ me gaṅge yamune sarasvati 6 1, 3, 54 | ubhau lokau sañcarasi imaṃ ca amuṃ ca devala /~ [#64]~ 7 2, 4, 32 | bhavati, devadattaṃ bhojaya, imaṃ ca yajñadattam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 8 2, 4, 34 | maṇḍūkaplutinyāyena anuvr̥ttiḥ /~imaṃ chātraṃ chando 'dhyāpaya, 9 3, 1, 27 | cāsañjanād api /~āha ca ayam imaṃ dīrghaṃ manye dhatur vibhāṣitaḥ //~ 10 6, 2, 149| START JKv_6,2.149:~ imaṃ prakāramāpanna itthambhūtaḥ /~ 11 7, 2, 109| vibhaktau parataḥ /~imau, ime /~imam, imau, imān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 8, 1, 72 | āmantritādyudāttatvaṃ bhavaty eva /~iha imaṃ me gaṅge yamune sarasvati


IntraText® (V89) Copyright 1996-2007 EuloTech SRL