Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] imakaih 1 imakayoh 1 imakena 1 imam 12 iman 3 imani 2 imanic 3 | Frequency [« »] 12 hastinam 12 hetu 12 hotrr 12 imam 12 janati 12 jhalam 12 jña | Jayaditya & Vamana Kasikavrtti IntraText - Concordances imam |
Ps, chap., par.
1 1, 1, 3 | dyauḥ, panthāḥ, saḥ, imam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 2, 39 | anudāttānām ekaśrutir bhavati /~imaṃ me gaṅge yamune sarasvati 3 1, 2, 39 | jaṭilakādhyāpaka kva gamiṣyasi /~imam ity anta-udāttaṃ, me iti 4 1, 2, 39 | kim ? avagrahe mā bhūt /~imam me gaṅge yamune sarsvati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 1, 2, 40 | sannatara ādeśo bhavati /~imaṃ me gaṅge yamune sarasvati 6 1, 3, 54 | ubhau lokau sañcarasi imaṃ ca amuṃ ca devala /~ [#64]~ 7 2, 4, 32 | bhavati, devadattaṃ bhojaya, imaṃ ca yajñadattam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 8 2, 4, 34 | maṇḍūkaplutinyāyena anuvr̥ttiḥ /~imaṃ chātraṃ chando 'dhyāpaya, 9 3, 1, 27 | cāsañjanād api /~āha ca ayam imaṃ dīrghaṃ manye dhatur vibhāṣitaḥ //~ 10 6, 2, 149| START JKv_6,2.149:~ imaṃ prakāramāpanna itthambhūtaḥ /~ 11 7, 2, 109| vibhaktau parataḥ /~imau, ime /~imam, imau, imān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 8, 1, 72 | āmantritādyudāttatvaṃ bhavaty eva /~iha imaṃ me gaṅge yamune sarasvati