Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] hetih 1 hetoh 1 hetor 4 hetu 12 hetubhayam 1 hetubhaye 13 hetubhutam 1 | Frequency [« »] 12 goman 12 han 12 hastinam 12 hetu 12 hotrr 12 imam 12 janati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances hetu |
Ps, chap., par.
1 1, 4, 55 | prayojako yo 'rthaḥ, tat-kārakaṃ hetu-sañjñaṃ bhavati /~cakārāt 2 1, 4, 55 | kartr̥-pratyayena+ucyate /~hetu-pradeśāḥ - hetumati ca (* 3 1, 4, 84 | hetv-arthaṃ tu vacanam /~hetu-tr̥tīyāṃ vādhitvā dvitīyaā+ 4 2, 3, 26 | ṣaṣṭhī hetu-prayoge || PS_2,3.26 ||~ _____ 5 2, 3, 26 | prayogaḥ hetuprayogaḥ /~hetu-śabdasya prayoge hetau dyotye 6 2, 3, 27 | JKv_2,3.27:~ sarvanāmno hetu-śabda-prayoge hetau dyotye 7 3, 2, 20 | kr̥ño hetu-tācchīlya-ānulomyeṣu || 8 3, 2, 126| bhavataḥ, tau cel lakṣaṇa-hetū kriyā-viṣayau bhavataḥ /~ 9 3, 3, 139| bhaviṣyati ity anuvartate /~hetu-hetumator liṅ (*3,3.156) 10 3, 3, 156| hetu-hetumator liṅ || PS_3,3. 11 4, 3, 81 | hetu-manuṣyebhyo 'nyatarasyāṃ 12 5, 2, 61 | patatri /~soma /~mahitrī /~hetu /~vimuktādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~