Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] gomacarcika 1 gomahisah 1 gomahisam 1 goman 12 gomanindah 1 gomantam 1 gomantamimahe 1 | Frequency [« »] 12 eta 12 gama 12 gan 12 goman 12 han 12 hastinam 12 hetu | Jayaditya & Vamana Kasikavrtti IntraText - Concordances goman |
Ps, chap., par.
1 2, 3, 19 | sahāgataḥ pitā /~putreṇa saha gomān /~pitur atra kriyādi-sambandhaḥ 2 3, 4, 1 | sādhavo yathā syuḥ iti /~gomān āsīt /~gomān bhavitā /~gāvo 3 3, 4, 1 | syuḥ iti /~gomān āsīt /~gomān bhavitā /~gāvo vidyante ' 4 5, 1, 115| sthūlaḥ /~putreṇa tulyo gomān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5 5, 2, 94 | vivakṣā /~gāvo 'sya santi gomān devadattaḥ /~vr̥kṣāḥ asmin 6 5, 2, 94 | 520]~ bhūmni tāvat - gomān /~nindāyām - kuṣṭhī /~kakudāvartinī /~ 7 6, 4, 14 | ktavatu - kr̥tavān /~matup - gomān /~yavamān /~atra kr̥te dīrghe 8 6, 4, 14 | asambuddhau ity eva, he goman /~supayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 7, 1, 70 | gomatyati, gomatyater apratyayaḥ gomān /~atra hi dhātutvād añcatigrahaṇān 10 7, 2, 98 | pi luk bādhate iti /~tena gomān priyo 'sya gomatpriyaḥ ity 11 8, 2, 23 | saṃyogāntasya padasya lopo bhavati /~gomān /~yavamān /~kr̥tavān /~hatavān /~ 12 8, 3, 1 | chandasi iti kim ? he goman /~he papivan /~vana upasaṅkhyānaṃ