Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
gamyate 46
gamyrrcchi 1
gamyupalaksanartham 1
gan 12
gana 15
ganadha 1
ganah 5
Frequency    [«  »]
12 ekavacane
12 eta
12 gama
12 gan
12 goman
12 han
12 hastinam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

gan

   Ps, chap., par.
1 1, 2, 1 | gāṅ-kuṭādibhyo 'ñṇinṅit || PS_ 2 1, 2, 1 | JKv_1,2.1:~ atideśo 'yam /~gāṅ iti iṅ-ādeśo rhyate, na 3 1, 2, 1 | iti iṅ-ādeśo rhyate, na gāṅ gatau iti, ṅa-kārasya ananya- 4 1, 2, 1 | yāvat kuṅ śabde iti /~egyo gāṅ-kuṭādibhyaḥ pare añṇitaḥ 5 2, 4, 49| gāṅ liṭi || PS_2,4.49 ||~ _____ 6 2, 4, 49| START JKv_2,4.49:~ gāṅ adeśo bhavati iṅo liṭi parataḥ /~ 7 2, 4, 49| grahaṇaṃ viśeṣana-artham, gāṅ kuṭādibhyo 'ñṇin ṅit (*1, 8 2, 4, 49| na hi sthānivadbhāvena gāṅ iti rūpaṃ labhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 2, 4, 50| l̥ṅi ca parata iṅo vibhāṣā gāṅ-ādeśo bhavati /~ādeśa-pakṣe 10 2, 4, 50| ādeśo bhavati /~ādeśa-pakṣe gāṅ kuṭādibhyo 'ñṇin ḍit (*1, 11 2, 4, 51| START JKv_2,4.51:~ iṅo gāṅ vibhāṣā iti vartate /~ṇau 12 2, 4, 51| caṅpare ca parataḥ iṅo vibhāṣā gāṅ-ādeśo bhavati /~adhijigāpayiṣati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL