Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] gamyate 46 gamyrrcchi 1 gamyupalaksanartham 1 gan 12 gana 15 ganadha 1 ganah 5 | Frequency [« »] 12 ekavacane 12 eta 12 gama 12 gan 12 goman 12 han 12 hastinam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances gan |
Ps, chap., par.
1 1, 2, 1 | gāṅ-kuṭādibhyo 'ñṇinṅit || PS_ 2 1, 2, 1 | JKv_1,2.1:~ atideśo 'yam /~gāṅ iti iṅ-ādeśo rhyate, na 3 1, 2, 1 | iti iṅ-ādeśo rhyate, na gāṅ gatau iti, ṅa-kārasya ananya- 4 1, 2, 1 | yāvat kuṅ śabde iti /~egyo gāṅ-kuṭādibhyaḥ pare añṇitaḥ 5 2, 4, 49| gāṅ liṭi || PS_2,4.49 ||~ _____ 6 2, 4, 49| START JKv_2,4.49:~ gāṅ adeśo bhavati iṅo liṭi parataḥ /~ 7 2, 4, 49| grahaṇaṃ viśeṣana-artham, gāṅ kuṭādibhyo 'ñṇin ṅit (*1, 8 2, 4, 49| na hi sthānivadbhāvena gāṅ iti rūpaṃ labhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 2, 4, 50| l̥ṅi ca parata iṅo vibhāṣā gāṅ-ādeśo bhavati /~ādeśa-pakṣe 10 2, 4, 50| ādeśo bhavati /~ādeśa-pakṣe gāṅ kuṭādibhyo 'ñṇin ḍit (*1, 11 2, 4, 51| START JKv_2,4.51:~ iṅo gāṅ vibhāṣā iti vartate /~ṇau 12 2, 4, 51| caṅpare ca parataḥ iṅo vibhāṣā gāṅ-ādeśo bhavati /~adhijigāpayiṣati /~