Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
esyasi 1
esyate 3
et 3
eta 12
etabhyam 51
etac 9
etad 231
Frequency    [«  »]
12 dvitiyayam
12 dvivacane
12 ekavacane
12 eta
12 gama
12 gan
12 goman
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

eta

   Ps, chap., par.
1 1, 1, 16| tra /~anārṣe iti kim ? etā brahama-bandha ity abravīt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 1, 23| 23:~ bahu gaṇa vatu ity eta saṅkhyā-sañjñā bhavanti /~ 3 3, 4, 93| eta ai || PS_3,4.93 ||~ _____ 4 3, 4, 96| etad viṣayaṃ varjayitvā eta ai bhavati /~saptāhāni śāsai /~ 5 4, 1, 39| takārasya nakārādeśo bhavati /~etā, enīṃ /~śyetā, śyenī /~haritā, 6 4, 1, 41| āstarana /~ādhikaraṇa /~eta /~adhikāra /~āgrahāyaṇī /~ 7 5, 3, 4 | eta-itau ra-thoḥ || PS_5,3.4 ||~ _____ 8 5, 3, 4 | pratyaye parataḥ idamaḥ eta-itau ādeśau bhavataḥ /~iśo ' 9 5, 3, 5 | kartavyaḥ /~etado rathoḥ parata eta it ity etāv ādeśau bhavataḥ /~ 10 8, 1, 73| paryāyaśabdā ete /~evaṃ hi uktam, etā te aghnye nāmāni iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 8, 2, 12| siddham /~āsandīvat ity eta prapañcārtham iha paṭhyate /~ 12 8, 2, 81| eta īd bahuvacane || PS_8,2.


IntraText® (V89) Copyright 1996-2007 EuloTech SRL