Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ekavacanasya 5 ekavacanat 1 ekavacanayor 1 ekavacane 12 ekavacca 1 ekavad 26 ekavadbhavah 2 | Frequency [« »] 12 dvayam 12 dvitiyayam 12 dvivacane 12 ekavacane 12 eta 12 gama 12 gan | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ekavacane |
Ps, chap., par.
1 1, 1, 45| tr̥tīya-ikavacane caturthy-ekavacane ca allopo 'naḥ (*6,4.134) 2 1, 4, 22| dvy-ekayor dvibacana-ekavacane || PS_1,4.22 ||~ _____START 3 1, 4, 22| ekayor arthayoḥ dvivacana-ekavacane bhavataḥ /~etad api sāmānya- 4 4, 3, 3 | tavaka-mamakāv ekavacane || PS_4,3.3 ||~ _____START 5 4, 3, 3 | tarhy anvartha-grahaṇam /~ekavacane yuṣmad-asamādī ekasya arthasya 6 7, 2, 92| sākackasya mā bhūt /~tva-māv ekavacane (*7,2.97) tvayā /~mayā /~ 7 7, 2, 97| tva-māv ekavacane || PS_7,2.97 ||~ _____START 8 7, 2, 97| START JKv_7,2.97:~ ekavacane ity arthanirdeśaḥ /~ekavacane 9 7, 2, 97| ekavacane ity arthanirdeśaḥ /~ekavacane ye yuṣmadasmadī ekārthāmidhānaviṣaye 10 7, 2, 98| START JKv_7,2.98:~ ekavacane ity anuvartate /~pratyaye 11 7, 2, 98| pratyaye uttarapade ca parata ekavacane vartamānayoḥ yusmadasmador 12 7, 2, 98| tvannāthaḥ /~mannathaḥ /~ekavacane ity eva, yuṣmākamidam yuṣmadīyam /~