Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dvivacananirdesah 1
dvivacanantayoh 1
dvivacanayoh 3
dvivacane 12
dvivacnam 1
dvivadhah 1
dvivarcanam 1
Frequency    [«  »]
12 dvandvam
12 dvayam
12 dvitiyayam
12 dvivacane
12 ekavacane
12 eta
12 gama
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dvivacane

   Ps, chap., par.
1 1, 1, 45| babdhām iti bhaser-loḍ-dvivacane śapaḥ sluḥ, dvirvacanam, 2 1, 2, 61| ity anuvartate /~dvayor dvivacane prāpte punarvasvoś chandasi 3 1, 2, 62| chandasi iti vartate /~dvivacane prāpte chandasi viṣaye viśākhayor 4 7, 1, 77| ī ca dvivacane || PS_7,1.77 ||~ _____START 5 7, 1, 77| START JKv_7,1.77:~ dvivacane parataḥ chandasi viṣaye 6 7, 2, 88| prathamāyāś ca dvivacane bhāṣāyām || PS_7,2.88 ||~ _____ 7 7, 2, 88| 7,2.88:~ prathamāyāś ca dvivacane parato bhāṣāyāṃ viṣaye yuṣmadasmadoḥ 8 7, 2, 88| kim ? yuvayoḥ /~āvayoḥ /~dvivacane iti kim ? tvam /~aham /~ 9 7, 2, 92| vakṣyati - yuvāvau dvivacane || PS_7,2.92 ||~ _____START 10 7, 2, 92| lutatvān na vidyate //~yuvāvau dvivacane (*7,2.92) /~dvivacane ity 11 7, 2, 92| yuvāvau dvivacane (*7,2.92) /~dvivacane ity arthagrahaṇam /~dvivacane 12 7, 2, 92| dvivacane ity arthagrahaṇam /~dvivacane ye yuṣmadasmadī dvyarthābhidhānaviṣaye


IntraText® (V89) Copyright 1996-2007 EuloTech SRL