Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dvitiyaya 7
dvitiyayah 1
dvitiyayai 1
dvitiyayam 12
dvitiyayapi 1
dvitiye 11
dvitiyena 1
Frequency    [«  »]
12 duha
12 dvandvam
12 dvayam
12 dvitiyayam
12 dvivacane
12 ekavacane
12 eta
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dvitiyayam

   Ps, chap., par.
1 2, 3, 3 | karmaṇi iti vartate /~dvitīyāyāṃ prāptāyāṃ tr̥tīyā vidhīyate /~ 2 2, 3, 22 | sampūrvasya jānāteḥ karmaṇi karake dvitīyāyāṃ prāptāyām anyatarasyāṃ tr̥tīyāvibhaktir 3 3, 4, 53 | dvitiyāyāṃ ca || PS_3,4.53 ||~ _____ 4 3, 4, 54 | START JKv_3,4.54:~ dvitīyāyām ity eva /~agruve svāṅga- 5 3, 4, 55 | START JKv_3,4.55:~ svāṅge, dvitīyāyām ity eva /~parikliśyamāne 6 3, 4, 56 | START JKv_3,4.56:~ dvitīyāyām ity eva /~dvitīyānte upapade 7 3, 4, 57 | START JKv_3,4.57:~ dvitīyāyām ity eva /~kriyāmantarayati 8 3, 4, 58 | START JKv_3,4.58:~ dvitīyāyām ity eva /~nāma-śabde dvitīyānte 9 6, 1, 53 | asyapagoram yudhyante ity atra dvitīyāyāṃ ca (*3,4.56) iti ṇamul //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 6, 1, 102| uktā /~tasyāṃ prathamāyāṃ dvitīyāyāṃ ca vibhaktau aci akaḥ pūrvaparayoḥ 11 7, 2, 87 | dvitīyāyāṃ ca || PS_7,2.87 ||~ _____ 12 7, 2, 87 | START JKv_7,2.87:~ dvitīyāyāṃ ca parataḥ yuṣmadasmadoḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL