Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dvavimavadhyau 1 dvavimsatih 1 dvayah 1 dvayam 12 dvayasac 2 dvayasaj 3 dvayasajadayah 1 | Frequency [« »] 12 dravyam 12 duha 12 dvandvam 12 dvayam 12 dvitiyayam 12 dvivacane 12 ekavacane | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dvayam |
Ps, chap., par.
1 3, 2, 4 | karmaṇi iti ca supi iti ca dvayam apy anuavartate /~tatra 2 3, 2, 21 | 21:~ karmaṇi supi iti ca dvayam apy anuvartate /~tatra yathāyogaṃ 3 3, 3, 19 | akartari ca kārake iti dvayam anuvartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 4, 1, 117| pratyudāharanti śauṅgeyaḥ iti /~dvayam api ca+etat pramāṇam, ubhayathā 5 4, 2, 21 | anusaraṇaṃ, tatra kimarthaṃ dvayam upādīyate ? sañjñāśabdena 6 4, 2, 58 | punar upādiyate, yāvatā dvayam api prakr̥tam eva ? krīḍāyām 7 4, 3, 135| tu vikāramātre /~kathaṃ dvayam apy adhikriyate tasya vikāraḥ, 8 5, 2, 43 | bhavati /~dvau avayavau asya dvayam, dvitayam /~trayam, tritayam /~ 9 5, 3, 71 | prātipadikāt, supaḥ iti dvayam api iha anuvartate /~tatra 10 5, 4, 21 | parva /~vaṭakamayī yātrā /~dvayam api pramāṇam, ubhayathā 11 5, 4, 33 | 31), rakte (*5,4.32) iti dvayam apy anuvartate /~kālaśabdāt 12 5, 4, 101| dvigoḥ, ardhac ca iti dvayam apy anuvartate /~khārīśabdāntāt